________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [२५], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [२५]]
दीप
SECONCE
परायत्तखादवश:--परतन्त्रः प्रयाति, तद्यथा-गर्भाद्गर्भ पश्चेन्द्रियापेक्षं तथा गर्भादगर्भ विकलेन्द्रियेपूत्पद्यमानः पुनरगर्भाद्गर्भमेवम-18 | गर्भादगर्भम् एतच नरककल्पगमेंदुःखापेक्षायामभिहितम् , उत्पद्यमानदुःखापेक्षया खिदमभिधीयते-जन्मन एकरसादपर जन्मांतरं | ब्रजति, तथा मरणं मारस्तस्मान्मारान्तरं ब्रजति, तथा नरकदेश्यात्-श्वपाकादिवासाद्नप्रभादिकं नरकान्तरं ब्रजति, यदिवा नरकात्सीमन्तकादिकादुखत्य सिंहमत्स्यादावुत्पद्य पुनरपि तीव्रतरं नरकान्तरं प्रजति । तदेवं नटवद्रङ्गभूमी संसारचकवाले स्त्री-1 | नपुंसकादीनि बहून्यवस्थान्तराण्यनुभवति । तदेवं मानी परपरिभवे सति चण्डो रौद्रो भवति परस्यापकरोति, तदभावे द्यात्मानं | व्यापादयति । तथा स्तब्धश्चपलो यत्किश्चनकारी मानी सन् सर्वोऽप्येतदवस्थो भवतीति । तदेवं 'तत्प्रत्ययिक' माननिमित्त | सावध कर्म 'आधीयते' संबध्यते । नवममेतक्रियास्थानमाख्यातमिति ॥
अहावरे दसमे किरियहाणे मित्तदोसवत्तिएत्ति आहिजइ, से जहाणामए केइ पुरिसे माईहिं वा पितीहिं वा भाईहिं वा भइणीहिं वा भजाहिं वा धूयाहि वा पुत्तेहिं वा सुण्हाहि वा सद्धिं संवसमाणे तेसिं अन्नयरंसि अहालहुगंसि अवराहंसि सयमेव गरूयं दंड निवत्तेति, तंजहा-सीओदगवियडंसि वा कार्य उच्छोलित्ता भवति,उसिणोदगवियडेण वाकायं ओसिंचित्ता भवति,अगणिकाएक कार्य उबडहिता भवति, जोसेण वा वेत्तेण वा णेत्तेण वा तयाइ था [कण्णेण वा छियाए वा] लयाए वा (अन्नयरेण वा दवरण) पासाई उद्दालित्ता भवति, दंडेण वा अट्ठीण वा मुट्ठीण वालेलूण वाकवालेण वा कार्य आउहिता भवति, तहप्पगारे पुरिसजाए संवसमाणे दुम्मणा भवति, पवसमाणे सुमणा भवति, तहप्पगारे पुरिसजाए दंडपासी दंडगुरुए
अनुक्रम [६५७]
ecececenese
SAREauratonintamational
दसमा मित्रदोष-क्रिया आरभ्यते,
~154~