SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [२५], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [२५]] सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३११॥ estaeseeeeeeeee दीप अनुक्रम [६५७] तिए अवसे पयाइ, तंजहा-गम्भाओ गन्भं ४ जम्माओ जम्मं माराओ मारं णरगाओ णरगं चंडे धद्धे चवले माणियावि भवइ, एवं खलु तस्स तप्पत्तियं सायजंति आहिज्जइ, णवमे किरियाठाणे माणवत्ति- स्थाना० एत्ति आहिए ।। सूत्रम् २५ ॥ मानदण्ड अथापरं नवम क्रियास्थान मानप्रत्ययिकमाख्यायते, तद्यथा नाम कश्चित्पुरुषो जात्यादिगुणोपेतः सन् जातिकुलबलरूपतपाथु-| तलामैश्वर्यप्रज्ञामदारुयैरष्टेभिर्मदस्थानैरन्यतरेण वा मचः परमवमवुझ्या हीलयति तथा निन्दति जुगुप्सते गर्हति परिभवति, एतानि | चैकार्थिकानि कश्चिद्भेदं वोत्प्रेक्ष्य व्याख्येयानीति । यथा परिभवति तथा दर्शयति-इतरोऽयं जघन्यो हीनजातिका तथा मनः॥ | कुलबलरूपादिभिर्दूरमपभ्रष्टः सर्वजनावगीतोऽयमिति । अहं पुनर्विशिष्टजातिकुलबलादिगुणोपेतः, एवमात्मानं समुत्केषेयेदिति । साम्प्रतं मानोत्कर्षविपाकमाह-'देहचुए' इत्यादि, तदेवं जात्यादिमदोन्मत्तः सबिहैव लोके गर्हितो भवति, अत्र च जात्यादिपदगयादिसंयोगा द्रष्टव्याः, ते चैवं भवन्ति-जातिमदः कस्यचिन्न कुलमदः, अपरख कुलमदो न जातिमदः, परस्योभयम् , अपरस्थानुभयमित्येवं पदत्रयेणाष्टौ चतुर्भिः षोडशेत्यादि यावदष्टमिः पदैः षट्पंचाशदधिकं शतद्वयमिति, सर्वत्र मदाभावरूपश्चरमभङ्गः शुद्ध 18 इति । परलोकेऽपि च मानी दुःखभाग्भवतीत्यनेन प्रदश्यते-खायुषः क्षये देहाच्युतो भवान्तरं गच्छन् शुभाशुभकमेद्वितीयः कर्म-18| ॥३१॥ खभिवक्मात् बोगशाने 'जातिलाम खनन प्रशामदः पृथक् प्रशमरतौ च जातिकुलेखादी मैश्वर्यमद इति प्रसिदधनुरोधनान्यतरापियक्षणाद्वाष्टभिरिति । यितुमाह प्र.। ३ पक्षम्यन्तस्यास्मदो रूपम् । ४ अत्यन्तं, ५ वक्ष्यमाणः तदेवभिल्यादितः शुद्ध इति पर्यन्तः पाठोऽत्रस्य भाभाति । परलोकेऽपीति वाक्यं च भवतीयस्याने। deseseseses ~153~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy