SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [२४], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक Recene [२४] अथापरमष्टमं क्रियास्थानमाध्यात्मिकमिति-अन्तःकरणोद्भवमाख्यायते, तद्यथा नाम कवित्पुरुषविन्तोत्प्रेक्षाप्रधानः, तस्य च नास्ति कश्चिद्विसंवादयिता-न तस्य कचिद्विसंवादेन परिभावेन वाऽसद्भूतोद्भावनेन वा चिचदुःखमुत्पादयति, तथाप्यसौ खयमेव वापसदवहीनो दुर्गतवद्धीनो दुश्चित्ततया दुष्टो दुर्मनास्तथोपहतोऽखस्थतया मनःसंकल्पो यस स तथा, तथा चिन्तैव शोक इति या | (स एव) सागरः चिन्ताशोकसागरश्चिन्ताप्रधानो वा शोकश्चिन्ताशोकः स एव सागरः तत्र प्रविष्टः चिन्ताशोकसागरप्रविष्टः । तथा । भूतश्च यदवस्थो भवति तदर्शयति-करतले पर्यस्तं मुखं यस्य स तथाऽहर्निशं भवति, तथाऽऽध्यानोपगतोऽपमतसद्विवेकतया धर्मध्यानाहूरवर्ती निनिमित्तमेव द्वन्द्वोपहतवद्ध्यायति । तस्यैवं चिन्ताशोकसागरावगाढस्य सत आध्यात्मिकानि-अन्तःकरणोद्भवानि मनःसंश्रितान्यसंशयितानि वा-निःसंशयानि चखारि वक्ष्यमाणानि स्थानानि भवन्ति, तानि चैवमाख्यायन्ते, तद्यथा-क्रोधस्थान |मानस्थानं मायास्थानं लोभस्थानमिति । ते चावश्यं क्रोधमानमायालोमा आत्मनोऽधि भवन्त्या(न्तीत्या)ध्यात्मिकाः, एभिरेव सद्भिर्दुष्टं 18| मनो भवति । तदेवं तस दुर्मनसः क्रोधमानमायालोभवत एवमेवोपहतमनःसंकल्पस 'तत्प्रत्यधिकम्' अध्यात्मनिमितं सावधं | कर्म 'आधीयते' संवध्यते । तदेवमष्टममेतक्रियास्थानमाध्यात्मिकायमाख्यातमिति ।। अहावरे णक्मे किरियहाणे माणवत्तिएत्ति आहिजइ, से जहाणामए केइ पुरिसे जातिमएण वा कुलमएण वा बलमएण या रूवमएण वा तवमएण वा सुयमएण वा लाभमएण चा इस्सरियमएण वा पन्नामएण वा अन्नतरेण वा मयहाणेणं मत्ते समाणे परं हीलेति निदेति खिंसति गरहति परिभवइ अवमण्णेति, इत्तरिए अयं, अहमंसि पुण विसिट्टजाइकुलबलाइगुणोववेए, एवं अप्पाणं समुक्कस्से, देहचुए कम्मवि दीप अनुक्रम [६५६] a wwwmurary.org नवमा मान-क्रिया आरभ्यते, ~152~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy