SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-1, मूलं [२२], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ON [२] दीप अनुक्रम [६५४] सूत्रकृताङ्गे 18| योगत्रिककरणत्रिकेण मृषावादं बदतस्तत्प्रत्ययिकं सावधं कर्म 'आधीयते' संबध्यते, तदेतत्पष्ठं क्रियास्थानं मृपापादप्रत्ययि-18|२ क्रिया२ श्रुतस्क- 8 कमाख्यातमिति ।। स्थानाध्य न्धे शीला- अहावरे सत्तमे किरियट्ठाणे अदिन्नादाणवत्तिएत्ति आहिजइ, से जहाणामए केइ पुरिसे आयहे वा मृषावादाकीयावृतिः जाव परिवारहेउ वा सयमेव अदिन्नं आदियइ अन्नेणवि अदिनं आदियावेति अदिन्नं आदियंतं अन्नं ध्यात्मिक ॥३१०॥ समणुजाणइ, एवं खलु तस्स तप्पत्तियं सावर्जति आहिजह, सत्तमे किरियवाणे अदिनादाणवत्तिएत्ति आहिए ॥ सूत्रम् २३ ॥ अथापरं सप्तमं क्रियास्थानमदत्तादानप्रत्ययिकमाख्यायते, एतदपि प्राग्वन्नेयं, तद्यथा नाम कश्चित्पुरुष आत्मनिमित्तं यावत्परि-2 वारनिमित्तं परद्रव्यमदत्तमेव गृह्णीयादपरं च ग्राहयेगृहन्तमप्यपरं समनुजानीयादित्येवं तस्यादत्तादानप्रत्ययिकं कम संवध्यते । इति सप्तमं क्रियास्थानमाख्यातमिति ॥ 'अहावरे अट्ठमे किरियट्ठाणे अज्झत्यवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिसे णस्थि णं केह किंचि विसंवादेति सयमेव हीणे दीणे दुढे दुम्मणे ओहयमणसंकप्पे चिंतासोगसागरसंपविढे करतलपल्हत्थमुहे अज्झाणोवगए भूमिगयदिहिए झियाइ, तस्स णं अज्झत्थया आसंसइया चत्तारि ठाणा एव- ॥३१॥ माहिजइ (जंति), तं०-कोहे माणे माया लोहे, अज्झत्यमेव कोहमाणमायालोहे, एवं खलु तस्स तप्पत्तियं सावर्जति आहिजह, अहमे किरियट्ठाणे अज्झस्थवत्तिएत्ति आहिए ॥ सूत्रम् २४ ॥ | सत्तमा अदत्तादान-क्रिया आरभ्यते, अष्टमा आध्यात्मिक-क्रिया आरभ्यते ~151~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy