SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [२६], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [२६] एeeeeeeeeeeeseceecece दीप अनुक्रम [६५८] लोके' असिन्नेव जन्मनि अहितः प्राणिनामहितदण्डापादनात , तथा परस्मिन्नपि जन्मन्यसावहिता, तच्छीलतया चासो यस K कस्यचिदेव येन केनचिदेव निमित्तेन क्षणे क्षणे संज्यलयतीति संज्वलनः, स चात्यन्तक्रोधनो वधबन्धविच्छेदादिषु शीघ्रमेव 81 क्रियासु प्रवर्तते, तदभावेऽप्युत्कटद्वेषतया मर्मोद्घटनतः पृष्ठिमांसमपि खादेत् तत्तदसौ ब्रूयात् येनासावपि परः संज्वलेर ज्वलितश्चान्येषामपकुर्यात् , तदेवं खलु तस्स महादण्डप्रवतयितुसद्दण्डप्रत्ययिकं सावधं कर्माऽऽधीयते । तदेतदशमं क्रियास्थानं मित्रद्रोह| प्रत्ययिकमाख्यातमिति । अपरे पुनरष्टमं क्रियास्थानमात्मदोषप्रत्ययिकमाचक्षते, नवमं तु परदोषप्रत्यायिक, दशमं पुनः प्राण|तिकं क्रियास्थानमिति ॥ अहावरे एफारसमे किरियहाणे मायावत्तिएत्ति आहिजइ, जे इमे भवंति-गढायारा तमोकसिया उलुगपत्तलहुया पचयगुरुया ते आयरियावि संता अणारियाओ भासाओवि पउज्जंति, अन्नहासंतं अप्पाणं अन्नहा मन्नंति, अन्नं पुट्ठा अन्नं वागरंति, अन्नं आइक्खियचं अन्नं आइक्वंति ॥ से जहाणामए केइ पुरिसे अंतोसल्ले तं सलं णो सयं णिहरति णो अन्नेण णिहरावेति णो पडिविद्धंसेह, एवमेव निण्हवेइ, अविउमाणे अंतोअंतो रियह, एवमेव माई मायं कट्ट णो आलोएइ णो पडिकमेइ णो जिंदइ णो गरहइ णो विउद्दइ णो विसोहेइ णो अकरणाए अम्भुट्टेड णो अहारिहं तवोकम्मं पायच्छित्तं पडिवजइ, माई अस्सि लोए पचायाइ माह परंसि लोए (पुणो पुणो) पञ्चायाइ निंदइ गरहइ पसंसइ णिच्चरइ ण नियट्टइ णिसि 98903930291930 एकादशमा माया-क्रिया आरभ्यते, ~156~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy