SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [१८], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१८] नो तस्य शरीरस्य किमपि परित्राणाय 'तत्' प्राणव्यपरोपणं भवति, इत्येवमादिकं कारणमनपेक्ष्यैवासौ क्रीडया तच्छीलतया व्य|सनेन वा प्राणिनां हन्ता भवति दण्डादिभिः तथा छेत्ता भवति कर्णनासिकाविकर्तनतः तथा भेत्ता शूलादिना तथा लुम्पयिता। अन्यतराङ्गावयवविकतनतः तथा विलुम्पयिता अध्युत्पाटनचमविकतनकरपादादिच्छेदनतः परमाधार्मिकवत्प्राणिनां निनिमित्तमेव नानाविधोपायैः पीडोत्पादको भवति तथा जीवितादप्यपद्रावयिता भवति, स च सद्विवेकमुशिलाऽऽत्मानं वा परित्यज्य बालब-13 हाल:-अज्ञोऽसमीक्षितकारितया जन्मान्तरानुबन्धिनो बैरखाभागी भवति, तदेवं निनिमित्तमेव पञ्चेन्द्रियप्राणिपीडनतो यथाऽन-8 र्थदण्डो भवति तथा प्रतिपादितम् , अधुना स्थावरानधिकृत्योच्यते-'से जहे त्यादि, यथा कश्चित्पुरुषो निर्विवेकः पथि गच्छन् वृक्षादेः पल्लवादिकं दण्डादिना प्रध्वंसयन फलनिरपेक्षस्तच्छीलतया ब्रजति, एतदेव दर्शयति---'जे इमे' इत्यादि, ये केचन * 'अमी' प्रत्यक्षाः सावरा वनस्पतिकायाः प्राणिनो भवन्ति, तद्यथा-इकडादयो वनस्पतिविशेषा उत्तानास्तिदिहेयमिकडा ममानया प्रयोजनमित्येवमभिसंधाय न छिनत्ति, केवलं तत्पत्रपुष्पफलादिनिरपेक्षस्तच्छीलतया छिनत्तीत्येतत्सर्वत्रानुयोजनीयमिति, तथा न पुत्रपोषणाय नो पशुपोषणाय नागारप्रतिहणाय न श्रमणब्राह्मणवृत्तये नापि शरीरस्य किश्चित्परित्राणं भविष्यतीति, केवलमेवA मेवासौ वनस्पति हन्ता छेत्तेत्यादि यावजन्मान्तरानुबन्धिनो वैरस्थाभागी भवति, अयं वनस्पत्याश्रयोऽनर्थदण्डोऽभिहितः॥ | साम्प्रतमग्याश्रितमाह-'से जहे'त्यादि, तद्यथा नाम कश्चित्पुरुषः सदसद्विवेकविकलतया कच्छादिकेषु दशसु स्थानेषु बनदुर्गपर्यन्तेषु तृणानि-कुशपुष्पकादीनि पौनःपुन्येनो धास्थानि कसा 'अग्निकार्य' हुतभुजं 'निसृजति' प्रक्षिपत्यन्येन वाऽग्निकार्य बहुसत्त्वापकारिणं दवार्थ 'निसर्जपति' प्रक्षेपयत्यन्यं च निसृजन्तं समनुजानीते । तदेवं योगविकेण कृतकारितानुमतिभिस्तस्य दीप अनुक्रम [६५०] serverseseaeeeeeeeeeeeesesercene taeseelseseseseroecemeseserveee AIRainrary.org ~146~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy