SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [°C] दीप अनुक्रम [६५० ] [भाग-4] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-], मूलं [१८], निर्युक्तिः [१६८ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः सूत्रकृताङ्के २ श्रुतस्क वे शीलाडीयावृत्तिः ॥ ३०८ ॥ यत्किञ्चनकारिणः 'तत्प्रत्ययिकं' दवदाननिमित्तं 'सावधं कर्म महापातकमाख्यातम्, एतच्च द्वितीयमनर्थदण्डसमादानमाख्यातमिति ॥ तृतीयमधुना व्याचिख्यासुराह अहावरे तचे दंडसमादाणे हिंसादंडवत्तिएत्ति आहिज्जह से जहाणामए केइ पुरिसे ममं वा मर्मि वा अनं अनं हिंसं वा हिंसइ वा हिंसिस्सइ वा तं दंड तसथावरेहिं पाणेहिं सयमेव णिसिरति अण्णेणवि णिसिरावेति अन्नंपि णिसिरंतं समणुजाणइ हिंसादंडे, एवं खलु तस्स तप्पत्तियं सावनंति आहिज्वर, तचे दंडसमादाणे हिंसादंडवत्तिएत्ति आहिए ॥ सूत्रम् १९ ॥ अथापरं तृतीयं दण्डसमादानं हिंसादण्डप्रत्ययिकमाख्यायते, तद्यथानाम कश्चित् 'पुरुषः' पुरुषकारं वहन् खतो मरणभीरुतया वा मामयं घातयिष्यतीत्येवं मत्वा कंसवदेवकीसुतान् भावतो जघान मदीयं वा पितरमन्यं वा मामकं ममीकारोपेतं परशुरामत्रस्कार्तवीर्यं जघानान्यं वा कञ्चनायें सर्पसिंहादिर्व्यापादयिष्यतीति मला सर्पादिकं व्यापादयति अन्यदीयस्य वा कस्यचिद्धिरण्यपश्वादेरयमुपद्रवकारीतिकृत्वा तत्र दण्डं निसृजति, तदेवमयं मां मदीयमन्यदीयं वा हिंसितवान् हिनस्ति हिंसिष्यतीत्येवं संभाविते त्रसे स्थावरे वा 'तं दण्डं प्राणव्यपरोपणलक्षणं स्वयमेव निसृजति अन्येन निसर्जयति निसृजन्तं वाऽन्यं समनुजानीते । इत्येतत्तृतीयं दण्डसमादानं हिंसा दण्डप्रत्ययिकमाख्यातमिति ॥ अहावरे उत्थे दंडसमादाणे अकस्मात् दण्डवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिसे कच्छंसि या जाव वणविदुग्गंसि वा मियवत्तिए मियसंकप्पे मियपणिहाणे मियवहाए गंता एए मियत्तिका अन्नय तृतीया हिंसादंड-क्रिया आरभ्यते, For Pass Use Only ~ 147~ २ क्रियास्थानाध्य● हिंसादण्डः ॥३०८|| waryra
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy