SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [१८], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: सूत्रकृवाङ्गे २ श्रुतस्क प्रत सूत्रांक ग्धे शीला [१८] कीयावृत्तिः ॥३०७॥ णाए णो अगारपडिहणयाए णो समणमाहणपोसणयाए णो तस्स सरीरगस्स किंचि विपरियाइत्ता भवं. 18२ क्रियाति, से हता ऐसा भेत्ता लुंपइत्ता चिलुंपइत्ता उद्दवइत्ता उजिम बाले बेरस्स आभागी भवति, अणहा स्थानाध्यदंडे ॥ से जहाणामए केइ पुरिसे कच्छंसि वा दहंसि वा उदगंसि वा दवियंसि वा वलयंसि वा णू- अनर्थदण्टा मंसि वा गहणंसि वा गहणविदुग्गसि चा वर्णसि वा वणविदुग्गंसि वा पञ्वयंसि वा पधयविदुग्गसि वा तणाई ऊसविय ऊसविय सयमेव अगणिकायं णिसिरति अपणेणवि अगणिकार्य णिसिरावेति अण्णंपि अगणिकार्य णिसिरितं समणुजाणइ अणट्ठादंडे, एवं खलु तस्स तप्पत्तियं सावजन्ति आहिजद, दोघे दंडसमादाणे अणहादंडवत्तिएत्ति आहिए ॥ सूत्रम् १८।। तथापरं द्वितीयं दण्डसमादानमनर्थदण्डप्रत्ययिकमित्यभिधीयते, तदधुना व्याख्यायते, तद्यथा नाम कश्चित्पुरुषो निनिमित्तमेव निर्विवेकतया प्राणिनो हिनस्ति, तदेव दर्शयितुमाह-जे इमे इत्यादि, ये केचन 'अमी' संसारान्तर्वर्तिनः प्रत्यक्षा वस्तादयः प्राणि| नस्तांश्चासौ हिंसन्ना-शरीरं 'नो नैवार्चाय हिनस्ति, तथाऽजिनं-चर्म नापि तदर्थम् , एवं मांसशोणितहृदयपित्तवसापिच्छपु-18 च्छवालशृङ्गविषाणनखस्लाय्वस्थ्यस्थिमज्जा इत्येवमादिकं कारणमुद्दिश्य, नैवाहिसिषुर्नापि हिंसन्ति नापि हिंसयिष्यन्ति मां मदीयं ॥ चेति, तथा नो 'पुत्रपोषणायेति पुत्रादिक पोषयिष्यामीत्येतदपि कारणमुद्दिश्य न व्यापादयति, तथा नापि पशूनां पोषणाय, 1 तथाऽगारं-गृहं तस्य परिहणम्-उपचयस्तदर्थ वा न हिनस्ति, तथा न श्रमणब्राह्मणवर्तनाहेतुं, तथा यचेन पालयितुमारब्धं । 2992292023282909252 दीप अनुक्रम [६५०] ~145
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy