________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [१७], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
[१७]]
यत्प्रथममुपात्तं दण्डसमादानमर्थाय दण्ड इत्येवमाख्यायते तस्यायमर्थः, तद्यथा नाम कश्चित्पुरुषः, पुरुषग्रहणमुपलक्षणं सर्वोऽपि चातुर्गतिकः प्राणी 'आत्मनिमित्तम् आत्मार्थ तथा 'ज्ञातिनिमित्तं खजनाद्यर्थ तथा अगारं-गृह तन्निमित्तं तथा |'परिवारों दासीकर्मकरादिका परिकरो वा-गृहादेवृत्त्यादिकस्तनिमित्तं तथा मित्रनागभूतयक्षावर्थ 'त' तथाभूतं स्वपरोपघात
रूपं दण्डं त्रसस्थावरेषु प्राणिषु खयमेव 'निसृजति' निक्षिपति, दण्डमिव दण्डमुपरि पातयति, प्राण्युपमर्दकारिणी क्रियां करो-MR || तीत्यर्थः, तथाऽज्येनापि कारयति, अपरं दण्डं निसृजन्तं समनुजानीते, एवं कृतकारितानुमतिभिरेव तस्यानात्मज्ञस्य तत्प्रत्य-14 |विकं सावधक्रियोपातं कर्म 'आधीयते' संबध्यते इति । एतत्प्रथम दण्डसमादानमर्थदण्डप्रत्ययिकमित्याख्यातमिति ।।
अहावरे दोचे दंष्टसमादाणे अणहादंडवत्तिएत्ति आहिज्जइ, से जहाणामए के पुरिसे जे इमे तसा पाणा भवंति ते णो अचाए णो अजिणाए णो मंसाए णो सोणियाए एवं हिययाए पित्ताए वसाए पिच्छाए पुच्छाए वालाए सिंगाए विसाणाए दंताए दाढाए जहाए पहारुणिए अट्ठीए अट्ठिमंजाए णो हिसिसु मेत्ति णो हिंसंति मेत्ति णो हिंसिस्संति मेत्ति णो पुत्तपोसणाए णो पसुपोसणयाए णो अगारपरिवूहणताए णों समणमाहणवत्तणाहेर्ड णो तस्स सरीरगस्स किंचि विपरियादित्ता भवंति, से हंता छेत्ता भेत्ता लुपइत्ता । विलुपइत्ता उद्दवइत्ता उज्झिर्ज वाले वेरस्स आभागी भवति, अणट्ठादंडे ॥ से जहाणामए केइ पुरिसे जे इमे धावरा पाणा भवंति, तंजहा इकडाइ वा कहिणा हवा जंतुगा हवा परगाइ वा मोक्खाइ वा तणा इ वा कुसा इ वा कुच्छगाइ वा पचगा इ वा पलाला इवा, ते णो पुत्तपोसणाए णो पसुपीस
दीप अनुक्रम
Recedesesemedesesecccepersect
[६४९]
| द्वितीया अनर्थदंड-क्रिया आरभ्यते
~1444