SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [१६], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: न्धे शीला प्रत सूत्रांक [१६]] दीप अनुक्रम [६४८] सूत्रकृताङ्गे दाहरणवाक्योपन्यासार्थः, 'आत्मार्थाय' स्वप्रयोजनकृते दण्डोऽर्थदण्डः पापोपादानं १, तथाऽनर्थदण्ड इति निष्प्रयोजनमेव 8/२ क्रिया२ श्रुतस्क- 18 सास्यक्रियानुष्ठानमनर्थदण्डः २, तथा हिंसनं हिंसा--प्राण्युपमर्दरूपा तया सैव वा दण्डो हिंसादण्डः ३, तथाकस्माद् अनुपयु- स्थानाध्य तस्य दण्डोऽकसाद्दण्डः, अन्यस्य क्रिययाऽन्यस्य व्यापादनमिति ४, तथा दृष्टेविपर्यासो-रज्ज्वामिव सर्पबुद्धिस्तया दण्डो रष्टिविय- य०१अर्थकीयावृतिः दण्डक्रिया योसदण्डः, तद्यथा-लेष्ठुकादिबुज्या शरायभिघातेन चटकादिव्यापादनं ५, तथा मृपावादप्रत्ययिका, स च सद्भूतनिवासद्भूता-12|| ॥३०॥ रोपणरूपः ६, तथा अदत्तस्य परकीयस्थाऽऽदानं-खीकरणमदत्तादानं-स्तेयं तत्प्रत्ययिको दण्ड इति ७, तथाऽऽत्मन्यध्यध्यात्म तत्र भव आध्यात्मिको दण्डः, तद्यथा-निनिमित्तमेव दुर्मना उपहतमनःसंकल्पो हृदयेन द्यमानश्चिन्तासागरावगाढः संतिष्ठते ८, तथा जात्याद्यष्टमदस्थानोपहतमनाः परावमदर्शी तस्स मानप्रत्ययिको दण्डो भवति ९, तथा मित्राणामुपतापेन दोषो मित्रदोषस्तत्प्रत्ययको दण्डो भवति १०, तथा माया-परवश्चनयुद्धिस्तया दण्डो मायाप्रत्यायिकः ११, तथा लोभप्रत्ययिको-लोभनिमित्तोदण्ड इति १२, तथा एवं पश्चभिः समितिभिः समितस्य तिमभिगुप्तिभिगुप्तस्य सर्वत्रोपयुक्तपेयांप्रत्ययिका सामान्येन कर्मबन्धो भवति |१३, एतच त्रयोदशं क्रियास्थानमिति ॥ 'यथोदेशस्तथा निर्देश' इतिकृखा प्रथमारिकयास्थानादारभ्य व्याचिख्यासुराह पढमे दंडसमादाणे अट्ठादंडवत्तिएसि आहिजइ, से जहाणामए केद पुरिसे आयहेर्ड वा गाइहे वा अगारहे वा परिवारहेउ वा मित्तहेउं वा णागहेउवा भूतहेर्ड वा जक्खहे वा तं दंडं तसधावरेहिं पाणेहिं ॥३०६॥ सयमेव णिसिरिति अण्णेणवि णिसिरावेति अण्णंपि णिसिरंत समणुजागइ, एवं खलु तस्स तप्पत्तियं सावजंति आहिजइ, पढमे दंडसमादाणे अट्ठादंडवत्तिएत्ति आहिए ॥ (सूत्रं १७) బాల భారిని ఇంటి SAREauratonintenational | प्रथमा अर्थदंड-क्रिया आरभ्यते ~1434
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy