________________
आगम
(०२)
प्रत
सूत्रांक
[१५]
दीप
अनुक्रम [६४७]
[भाग-4] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [१५], निर्युक्तिः [१५७]
| भावात् कुव्यादिदेशनत इति, एवं प्रकर्षेण ज्ञापयन्ति हेतूदाहरणादिभिः, एवं प्ररूपयन्ति नामादिभिर्यथा सर्वे प्राणा न हन्तव्या इत्यादि, 'एष धर्मः' प्राणिरक्षणलक्षणः प्राग्व्यावर्णितस्वरूपो 'ध्रुवः' अवश्यंभावी 'नित्यः' क्षान्त्यादिरूपेण शाश्वत इत्येवं च | 'अभिसमेत्य' केवलज्ञानेनावलोक्य 'लोक' चतुर्दशरज्ज्वात्मकं 'स्वेदज्ञैः' तीर्थकुद्भिः 'प्रवेदितः' कथित इत्येवं सर्व झाला स भिक्षुर्विदितवेद्यो विरतः प्राणातिपाताद्यावत्परिग्रहादिति, एतदेव दर्शयितुमाह- 'णो दंत' इत्यादि, इह पूर्वोक्तमहाव्रतपालनार्थमनेनोत्तरगुणाः प्रतिपाद्यन्ते तत्र अपरिग्रहो निष्किञ्चनः सन् साधुन 'दन्तप्रक्षालनेन' कदम्बादिकाष्ठेन दन्तान् प्रक्षालयेत् तथा नो 'अञ्जनं' सौवीरादिकं विभूपार्थमक्ष्णोर्दद्यात् तथा नो वमनविरेचनादिकाः क्रियाः कुर्यात् तथा नो शरीरस्य | स्वीयवस्त्राणां वा धूपनं कुर्यात् नापि कासाद्यपनयनार्थं तं धूमं योगवर्तिनिष्पादितमापिवेदिति ॥ साम्प्रतं मूलगुणोत्तरगुणप्रस्तावमुपसंजिघृक्षुराह - (ग्रन्थानं ९००० ) स मूलोत्तर गुणव्यवस्थितो भिक्षुर्नास्य क्रिया- सावद्या विद्यते इत्यक्रियः, संवृतात्मकतया सांपरा| विककर्माबन्धक इत्यर्थः कुत एवंभूतः यतः प्राणिनामलपक:-अहिंसकोऽनुपमर्दक इत्यर्थः तथा न विद्यते क्रोधो असेत्यकोधः, एवममानोऽमायोऽलोभः कषायोपशमाच्चोपशान्तः - शीतीभूतस्तदुपशमाच परिनिर्वृत इव परिनिर्वृतः एवं तावदैहिकेभ्यः कामभोगेभ्यो विरतः पारलौकिकेभ्योऽपि विरत इति दर्शयति- 'नो आसंसं' इत्यादि, 'नो' नैवाशंसां पुरस्कृत्य ममानेन वि| शिष्टतपसा जन्मान्तरे कामभोगावाप्तिर्भविष्यतीत्येवं भूतामाशंसां न पुरस्कुर्यादिति, एतदेव दर्शयितुमाह-- 'इमेण मे' इत्यादि, अस्मिन्नेव जन्मन्यमुना विशिष्टतपश्चरणफलेन दृष्टेनामपौषध्यादिना तथा पारलौकिकेन च श्रुतेनार्द्रकधम्मिल्लब्रह्मदत्तादीनां विशिष्टतपश्चरणफलेन, तथा 'मएण व'ति 'मन ज्ञाने' जातिस्मरणादिना ज्ञानेन, तथाऽऽचार्यादेः सकाशाद्विज्ञातेन- अवगतेन
Education intentional
Forest Use Only
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र - [ ०२], अंग सूत्र [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
~128~