SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [१५], नियुक्ति: [१५७] प्रत सूत्रांक [१५] सूत्रकृताङ्गे रणपारवित्तियेमि ॥ (सूत्र १५) इति थितियसुयक्खंधस्स पोंडरीयं नाम पढमायणं समत्तं ॥ 18| पौण्डरी२ श्रुतस्क-18 'तत्रे'ति कर्मबन्धप्रस्तावे खलु वाक्यालङ्कारे 'भगवता उत्पन्नज्ञानेन तीर्थंकृता पडूजीवनिकाया हेतुलेनोपन्यस्ताः, तथथा-18 काध्य न्धे शीला- पृथिवीकायो यावत्रसकायोऽपीति, तेषां च पीब्यमानानां यथा दुःखमुत्पद्यते तथा स्वसंविचिसिद्धेन दृष्टान्तेन दर्शयितुमाह अहिंसापडीयावृत्तिः तद्यथा नाम मम 'असातं' दुःखं वक्ष्यमाणैः प्रकारैरुत्पद्यते तथाऽन्येपामपीति, तद्यथा-दण्डेनास्थ्ना मुष्टिना 'लेलुना' लोष्ठेन। रिभावना |'कपालेन' करेण 'आकोव्यमानस्य' संकोच्यमानस्य हन्यमानस्य कशादिभिः वय॑मानस्याङ्गुल्यादिभिः ताब्यमानस्य कुब्या-18 साधोः ॥२९८॥ दावभिघातादिना परिताप्यमानस्याम्पादौ अन्येन वा प्रकारेण परिकाम्यमानस्य तथा 'अपद्राव्यमानस्य' मामाणस्य यावलोमोत्खननमात्रमपि हिंसाकर दुःखं भयं च यन्मयि क्रियते तत्सर्वमहं संवेदयामीत्येवं जानीहि, तथा सर्व प्राणा जीवा भूतानि । | सच्चा इत्येते एकाधिकाः कश्चिनेदं वाऽऽश्रित्य व्याख्येयाः, तत्रतेषां दण्डादिनाऽऽकुटयमानानां यावलोमोत्खननमात्रमपि दुःखं हा प्रतिसंवेदयतामेतच हिंसाकर दुःसं भयं चोत्पन्न ते सर्वेऽपि प्राणिनः प्रतिसंवेदयन्ति-साक्षादनुभवन्तीति, एवमात्मोपमया पीय-18| |मानानां जन्तूनां यतो दुःखमुत्पद्यतेऽतः सर्वेऽपि प्राणिनो न हन्तव्या न ब्यापादयितव्या 'माज्ञापयितव्या' पलात्कारेण ग्यापारे न प्रयोक्तम्पाः तथा न परिग्राधा न परितापयितव्या नापद्रावयितव्याः । सोऽहं ब्रवीमि, एतत् न खमनीपिकया किंतु सर्वे-18| | तीर्थकराज्ञयेति दर्शयति-'जे अतीए' इत्यादि, ये केचन तीर्थकृत ऋषभादयोऽतीता ये च विदेहेषु वर्तमानाः सीमन्धरादयो | ॥२९॥ ये चागामिन्यामुत्सर्पिण्या भविष्यन्ति पद्मनाभादयः 'अर्हन्तः' अमरासुरनरेश्वराणां पूजाहाँ भगवन्त-ऐश्वयोदिगुणकलापोपेताः || | सर्वेऽप्येवं ते व्यक्तवाचा 'आख्यान्ति' प्रतिपादयन्ति एवं सदेवमनुजायां पर्षदि भाषन्ते, खत एव, न यथा बौद्धानां बोधिसत्वप्र-18 Receeeeeesesepecescaesese दीप अनुक्रम [६४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~127~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy