________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [१५], नियुक्ति: [१५७]
प्रत सूत्रांक [१५]]
पनगभूतेणं अप्पाणेणं आहारं आहारेज्जा अन्नं अन्नकाले पाणं पाणकाले वत्थं वत्थकाले लेणं लेणकाले सयणं सयणकाले ॥ से भिक्खू मायन्ने अन्नयरं दिसं अणुदिसं वा पडिबन्ने धम्म आइक्खे विभए किद्दे उबहिरासु वा अणुवट्ठिएसु वा सुस्सूसमाणेसु पवेदए, संतिविरतिं उवसमं निवाणं सोयवियं अजवियं महवियं लापविर्य अणतिवातियं सबेसि पाणाणं सबेसि भूताणं जाव सत्ताणं अणुवाई किए धम्मं । से भिक्खू धम्म किहमाणे णो अन्नस्स हे धम्ममाइक्वेजा, णो पाणस्स हे धम्ममाइक्खेजा, णो बस्थस्स हे धम्ममाइक्वेजा, णो लेणस्स हे धम्ममाइक्खेज्जा, णो सयणस्स हे धम्ममाइक्खेजा, णो अन्नोर्सि विरूवरूवाणं कामभोगाणं हे धम्ममाइक्वेजा, अगिलाए धम्ममाइक्खेजा, नन्नत्य कम्मनिजरट्ठाए धम्ममाइक्खेजा । इह खलु तस्स भिक्खुस्स अंतिए धम्मं सोचा णिसम्म उट्ठाणेणं उट्ठाय वीरा अस्सिं धम्मे समुट्ठिया जे तस्स भिक्खुस्स अंतिए धम्मं सोचा णिसम्म सम्म उहाणेणं उहाय वीरा अस्सि धम्मे समुट्टिया ते एवं सहोवगता ते एवं सधोवरता ते एवं सधोवसंता ते एवं सबत्ताए परिनिब्बुडत्तियेमि ॥ एवं से भिक्खू धम्मट्ठी धम्मविऊ णियागपडिवण्णे से जहेयं वुतियं अदुवा पत्ते पउमवरपोंडरीयं अदुवा अपत्ते पउमवरपोंडरीयं, एवं से भिक्खू परिणायकम्मे परिण्णायसंगे परिण्णायगेहवासे उवसंते समिए सहिए सया जए, सेवं वयणिजे, तंजहा-समणेति वा माहणेति वा खंतेति वा दंतेति वा गुत्तेति वा मुत्तेति वा इसीति वा मुणीति वा कतीति वा विऊति वा भिक्खूति वा लूहेति वा तीरट्ठीति वा चरणक
eseseseeeeeeeeeeeeeeeeeeees
दीप अनुक्रम [६४७]
Singtonary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~126~