________________
आगम (०२)
[भाग-4] “सूत्रकृत्" - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [१५], नियुक्ति: [१५७]
प्रत सूत्रांक [१५]]
सूत्रकृताङ्गे ममापि विशिष्टं भविष्यतीत्येवं नाशंसां विदध्यात्, तथा मुना सुचरिततपोनियमत्रमचर्यवासेन तथाऽमुना वा यात्रामात्रावृत्चिना 8१पौण्डरी२ श्रुतस्क- धर्मेणानुष्ठितेन 'इत:' असाद्भवाच्युतस्य 'प्रेत्य' जन्मान्तरे स्वामहं देवः, तत्रस्थस्य च मे वशवर्तिनः कामभोगा भवेयुः अशेष- काध्य. न्धे शीला-1
कर्मवियुतो वा सिद्धोऽदुःखः (अशुभः) शुभाशुभकर्मप्रकृत्यपेक्षयेत्येवंभूतोऽहं स्यामागामिनि काल इत्येवमाशंसां न विदध्यादिति, अहिंसापकीयावृतिः
ITS यदिवा विशिष्टतपश्चरणादिनाऽऽगामिनि काले ममाणिमालघिमेत्यादिकाऽष्टप्रकारा सिद्धिर्भविष्यतीत्यनया च सिया सिद्धोऽह-IN रिभावना ॥२९९॥1 मदुःखोऽशुभो मध्यस्थ इत्येवंरूपामाशंसां न कुर्यात् । तदकरणे च कारणमाह-'एत्थवि' इत्यादि, 'अन्नापि' विशिष्टतपश्चरणे ||
माधोः सत्यपि कुतश्चिन्निमित्ताहुप्रणिधानसद्भावे सति कदाचित्सिद्धिः स्वात्कदाचिच नैवाशेषकर्मक्षयलक्षणा सिद्धिः स्यात् , तथा चोक्तम्-"जे जत्तिया उ हेऊ भवस्स ते चेव तत्तिया मोक्खें" इत्यादि । यदिवास्त्राप्यणिमायष्टगुणकारणे तपश्चरणादौ सिद्धिः स्वात्कदाचिच्च न स्यात्-तद्विपर्ययोऽपि वा स्यादिति, एवं व्यवस्थिते प्रेक्षापूर्वकारिणां कथमाशंसा कर्तुं युज्यते इति, सिद्धिवाष्टप्रकारेयं-अणिमा १ लघिमा २ महिमा ३ प्राप्तिः ४ प्राकाम्यं ५ ईश ६ वर्शितं ७ यत्रकाौवसायिसमिति ८, तदेवमै-18 | हिकार्थमामुष्मिका कीर्तिवर्णश्लोकाद्यर्थ च तपो न विधेयमिति स्थितम् ।। साम्प्रतमनुकूलप्रतिकूलेषु शब्दादिषु विषयेषु रागद्वे |
पाभावं दर्शयितुमाह-स भिक्षुः सर्याशंसारहितो वेणुवीणादिषु शब्देषु 'अमूञ्छितः' अगृद्धोऽनध्युपपन्नः, तथा रासभादिशब्देषु || शककेशेषु अद्विष्टः, एवं रूपरसगन्धस्पशेष्वपि वाच्यमिति । पुनरपि सामान्येन क्रोधायुपशमं दर्शयितुमाह-'विरए कोहाओ
॥२१९॥ | इत्यादि, क्रोधमानमायालोभेभ्यो विरत इत्यादि सुगमं यावदिति 'से महया आयाणाओ उवसंते उबटिए पडिविरए।
१६छाऽनरिघातः । २ स्थावरेवप्याज्ञाकारित्वं । ३ भूमावप्युन्मजननिमज्जने। ४ सय संकापता।
दीप अनुक्रम [६४७]
Receneerseeneleemeroele
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~129~