SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [१३], नियुक्ति: [१५७] प्रत सूत्रांक [१३] भवइ, किण्हा केसा पलिया भवंति, तंजहाजंपि य इमं सरीरगं उरालं आहारोवयं एयपि य अणुपुवेणं विप्पजहियवं भविस्सति, एवं संवाए से भिक्खू भिक्खायरियाए समुटिए दुहओ लोग जाणेज्जा, तं०-जीवा व अजीवा चेव, तसा चेव थावरा चेव ।। (सूत्रम् १३) याटकामभोगेष्यसक्तः समन्तरा नोऽवसीदति पद्मवरपौण्डरीकोद्धरणाय च समर्थों भवति तदेतदहं प्रवीमीति । अस्य चार्थ|स्योपदर्शनाय प्रस्तावमारचयन्नाह-प्राचीनादिकामन्यतरां दिशमुद्दिश्यैके केचन मनुष्याः सन्ति' भवन्ति, तद्यथा-आर्या-आयदेशो-18 त्पन्ना मगधादिजनपदोद्भवाः, तथा 'अनार्याः' शकययनादिदेशोद्भवाः, तथा च 'उच्चैर्गोत्रोद्भवा' इक्ष्वाकुहरिवंशादिकुलोद्भवाः,81 | तथा 'नीचैर्गोत्रोद्भया' वर्णापसदसंभूताः, तथा 'कायवन्तः' प्रांशवः, तथा 'हवा' वामनकादयः, तथा 'सुवर्णा दुर्वर्णाः सुरूपा दूरूपा वा एके केचन कर्मपरवशा भवन्ति, तेषां चार्यादीनां 'ण' मिति वाक्यालङ्कारे 'क्षेत्राणि' शालिक्षेत्रादीनि 'वास्तूनि' खातोरिङ्गतादीनि तानि 'परिगृहीतानि' स्वीकृतानि भवन्ति, तान्येव विशिनष्टि-'अल्पतराणि स्तोकतराणि वा प्रभूततराणि वा भवन्ति । तथा ते(ये)पामेव च जनजानपदाः परिगृहीता भवन्ति, तेऽप्यल्पतराः प्रभूततरा वा भवेयुः, तेषु चार्यादिविशेषणविK शिष्टेषु तथाप्रकारेषु कुलेवागम्यैवंभूतानि गृहाणि गला तथाप्रकारेषु वा कुलेषु 'आगम्य' जन्म लब्ध्वाभिभूय च विषयकषाया| दीन परीपहोपसर्गान् वा सम्यगुत्थानेनोत्थाय प्रव्रज्या गृहीबके केचन तथाविधसत्त्ववन्तो भिक्षाचर्यायां सम्यगुत्थिताः सगु-18 स्थिताः तथा 'सतो' विद्यमानानपि वा एके केचन महास चोपेता 'ज्ञातीन' खजनान् (अज्ञातीन्-परिजनान्) तथा 'उपकरणं दीप अनुक्रम [६४५] eseaeeseseseseseeeee पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~114~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy