SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [१३] दीप अनुक्रम [६४५] सूत्रकृताने २ श्रुतस्क मधे शीलाडीयावृत्तिः ॥२९२॥ [भाग-4] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [१३], निर्युक्ति: [१५७] च' कामभोगाङ्गं धनधान्यहिरण्यादिकं विविधं प्रकर्षेण 'हित्वा' त्यक्ता भिक्षाचर्यायां सम्यगुत्थिताः, असतो वा ज्ञातीनुपकरणं च विग्रहाय भिक्षाचर्यायामेके केचनापगतस्वजनविभवाः समुत्थिताः ॥ ये ते पूर्वोक्तविशेषणविशिष्टा भिक्षाचर्यायामभ्युद्यताः पूर्वमेव- प्रव्रज्याग्रहणकाल एव तैरेतज्ज्ञातं भवति, तद्यथा - 'इह' जगति खलुर्वाक्यालङ्कारे अन्यदन्यद्वस्तुद्दिश्य ममैतद्भोगाय भविष्यतीति, एवमसौ प्रव्रज्यां प्रतिपन्नः प्रविवजिपुर्वा 'प्रवेदयति' जानात्येवं परिच्छिनति, तद्यथा - 'क्षेत्रं' शालिक्षेत्रादिकं 'वास्तु' खातोच्छ्रितादिकं 'हिरण्यं' धर्मलाभादिकं 'सुवर्ण' कनकं 'धनं' गोमहिष्यादिकं 'धान्यं' शालिगोधूमादिकं 'कांस्यं' कांस्यपात्रादिकं तथा 'विपुलानि' प्रभूततराणि धनकनकरत्नमणिमौक्तिकानि 'शंखशिल' ति मुक्तशैलादिकाः शिलाः 'प्रवाले' विद्रुमं यदिवा- 'सिलपवाले ति श्रिया युक्तं प्रवालं श्रीप्रवालं वर्णादिगुणोपेतं तथा 'रक्तरयणं'ति रक्तरत्नं - पद्मरागादिकं तथा ४ 'सत्सारं' शोभनसारमित्यर्थः शूलमण्यादिकं, तथा 'स्वापतेयं' रिक्थं द्रव्यजातं सर्वमेतत्पूर्वोक्तं 'मे' ममोपभोगाय भविष्यति, तथा 'शब्दा' वेण्णादयो 'रूपाणि' अङ्गनादीनि 'गन्धाः' कोष्ठपुटादयः 'रसा' मधुरादयः मांसरसादयो वा 'स्पर्श' मृद्रादयः, एते सर्वेऽपि खलु मे कामभोगाः, अहमप्येषां योगक्षेमार्थं प्रभविष्यामीत्येवं संप्रधार्य ।। स मेधावी पूर्वमेवात्मानं विजानीयाद्एवं पर्यालोचयेत्, तद्यथा- 'इह' संसारे खलुशब्दोऽवधारणे, इहैव-अस्मिन्नेव जन्मनि मनुष्यभवे वा ममान्यतरदुःखं- शिरोवेदनादिकं आतङ्को वाऽऽशु जीवितापहारी शूलादिकः समुत्पद्यते, तमेव विशिनष्टि-अनिष्टः अकान्तः अप्रियः अशुभो मनोज्ञोऽवनामयतीत्यवनाम: - पीडाविशेषकारी दुःखरूपो यदिवा न मनागमनाक 'मे' मम नितरामित्यर्थः दुःखयतीति दुःखं, पुनरपि १०द्राय प्र० । विषयासक्तः पुरुषशे मनुते इति शेषः ३ धर्मलालादिकं प्र० । ४ अपदितरूप्यसुवर्णमितिपर्यायः प्राचीनपुस्तके ५ शुद्ध प्र० । For Party १ पुण्डरीकाध्य० • भिक्षुःपश्चमः वैराग्यस्वरूपं Education intimational पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र - [ ०२], अंग सूत्र [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः ~ 115~ ॥२९२॥ www.brary.org
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy