________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [१२], नियुक्ति: [१५७]
caecsces
प्रत सूत्रांक [१२]
तथा नियतेः स्वभावाभियतस्वभावयाऽनया भवितव्यं न नानाखभावयेति, एकखाच नियतेस्तत्कायेंणाप्येकाकारेणैव भवितव्यं, तथा च सति जगद्वैचित्र्याभावः, न चैतदृष्टमिष्टं वा । तदेवं युक्तिभिर्विचार्यमाणा नियतिर्न कथञ्चिद् घटते, यदप्युक्तंद्वाबपि तौ पुरुषी क्रियाक्रियावादिनौ तुल्यौ, एतदपि प्रतीतिबाधितं, यतस्तयोरेकः क्रियावाद्यपरस्त्रक्रियावादीति कथमनयोस्तु-18 ल्यखम् , अथैकया नियत्या तथानियतखातुल्यता अनयोः, एतच्च निरन्तराः सुहृदः प्रत्येष्यन्ति, नियतेरप्रमाणवात् , अप्रमाणसं च प्राग्लेशतः प्रदर्शितमेव, यदप्युक्तं यदुःखादिकमहमनुभवामि तबाहमकार्षमित्यादि, तदपि बालवचनप्राय, यतो(यत्) जन्मान्तरकृतं शुभमशुभं वा तदिहोपभुज्यते, खकुतकर्मफलेश्वरवादसुमतां, तथा चोक्तं-'यदिह क्रियते कमें, तत्परत्रोपभुज्यते । मूलसि-1 तेषु वृक्षेषु, फलं शाखामु जायते ॥१॥" तथा-'यदुपात्तमन्यजन्मनि शुभमशुभं वा खकर्म परिणत्या । तच्छक्यमन्यथा नो कर्तुं देवासुररपि हि ॥२॥" तदेवं ते नियतिवादिनोऽनार्या विप्रतिपन्नात्तमेव नियुक्तिकं नियतिवादं श्रद्दधानास्तमेव च प्रतीयन्ते इत्यादि तावन्नेयं यावदन्तरा कामभोगेषु विषण्णा इति चतुर्थः पुरुषजातः समाप्तः।। साम्प्रतमुपसंजिघृक्षुराह-'इत्येते' पूर्वोक्तास्तजीवतच्छरीरपञ्चमहाभूतेश्वरकर्तृखनियतिवादपक्षाश्रयिणश्चवारः पुरुषा नानाप्रकारा प्रज्ञा-मतिर्येषां ते तथा नाना-भिन्नश्छन्दःअभिप्रायो येषां ते तथा, नानाप्रकारं शीलम् अनुष्ठानं येषां ते तथा, नानारूपा दृष्टिः-दर्शनं येषां ते तथा, नानारूपा रुचिः-8 चेतोऽभिप्रायो येषां ते तथा, नानाप्रकार आरम्भी-धर्मानुष्ठानं येषां ते तथा, नानाप्रकारेण-परस्परभिन्नेनाध्यवसायेन संयुक्ता धर्मार्थमुद्यताः, नहीण:-परित्यक्तः पूर्वसंयोगो-मातृपितृकलत्रपुत्रसंबन्धो यैस्ते तथा, तथा आरायातः सबहेयधर्मभ्य इत्यार्यों १ परकारपनिरक्षरवेन स्वाभाविकलात् । २ एकरूपया।
ae
दीप अनुक्रम [६४४]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~110~