SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्" - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [१२], नियुक्ति: [१५७] प्रत सूत्रांक [१२] सूत्रकृताङ्गे ||न दुःखमुत्पते परस्य तु सदनुष्ठायिनोऽपि तद्भवतीत्यतो नियतिरेव कीति । तदेवं नियतिवादे स्थिते परमपि यत्किश्चित्तत्सर्वे || |१ पुण्डरी | नियत्यधीनमिति दर्शयितुमाह-'से वेमी'त्यादि, सोऽहं नियतिवादी युक्तितो निश्चित्य 'ब्रवीमी'ति प्रतिपादयामि ये केचन || न्धे शीलाप्राच्यादिषु दिक्षु त्रस्यन्तीति त्रसा-दीन्द्रियादयःस्थावराश्च-पृथिव्यादयः प्राणाः-प्राणिनस्ते सर्वेऽप्येवं नियतित एवौदारिकादिश-% | यतिवादी कीयावृत्तिः रीरसंवन्धमागच्छन्ति, नान्येन केनचित्कर्मादिना शरीरं ग्राद्यन्ते, तथा बालकुमारयौवनस्थविरवृद्धावस्थादिकं विविधपर्यायं नियतित || ॥२८॥ एवानुभवन्ति, तथा नियतित एव 'विवेक' शरीरात्पृथग्भावमनुभवन्ति, तथा नियतित एव विविध विधानम्--अवस्थाविशेष कुन्नकाणखञ्जवामनकजरामरणरोगशोकादिक बीभत्समागच्छन्ति, तदेवं ते प्राणिनस्त्रसाः स्थावरा 'एवं' पूर्वोक्तया नीत्या संगति यान्ति-नियतिमापन्ना नानाविधविधानभाजो भवन्ति, त एव वा नियतिवादिनः 'संगइय'ति नियतिमाश्रित्य 'तदुत्प्रेक्षया' 12 | नियतिवादोत्प्रेक्षया यत्किञ्चनकारितया परलोकाभीरवो 'नो' नैव एतद्वक्ष्यमाणं विप्रतिवेदयन्ति-जानन्ति, तद्यथा-क्रियासदनुष्ठानरूपा अक्रिया तु-असदनुष्ठानरूपा इत्यादि यावदेवं ते नियतिवादिनस्तदुपरि सर्व दोषजातं प्रक्षिप्य विरूपरूपैः कर्मसमारम्भैविरूपरूपान् कामभोगान् भोजनाय-उपभोगार्थं समारभन्त इति ।। तदेवमेव-पूर्वोक्तया नीत्या तेनार्या विरूपं नियतिमार्ग प्रतिपन्ना विप्रतिपन्नाः, अनार्यलं पुनस्तेषां नियुक्तिकस्यैव नियतिवादस्य समाश्रयणात, तथाहि-असो नियतिः किं स्वत एव नियतिखभाषा उतान्यया नियत्या नियम्यते ? किंचातः ?, तत्र यद्यसौ स्वयमेव तथास्वभावा सर्वपदार्थानामेव तथाखभावसं किं न ! कलप्यते ?, किंबहुदोपया नियत्या समाश्रितया ? । अथान्यया नियत्या तथा नियम्यते, साऽप्यन्यया साऽप्यन्ययेत्येवमनवस्था । दीप अनुक्रम [६४४] DO20530 మరియు पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~109~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy