SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [१२], नियुक्ति: [१५७] aee |१पुण्डरीकाध्य प्रत सूत्रांक [१२] सूत्रकृताने मागों निर्दोषः पापलेशासंपृक्तस्तमार्य मार्गमसंप्राप्ता इति पूर्वोक्तया नीत्या ते चखारोऽपि नास्तिकादयो 'णो हवाए' इति परि-11 २ श्रुतस्क-15 स्यक्तवान्मातापित्रादिसंबन्धस्स धनधान्याहिरण्यादिसंचयस च नैहिकसुखभाजो भवन्ति, तथा 'णो पाराए'ति असंप्राप्तत्वादा-1 न्धे शीला भिक्षुःपञ्चयस्य मार्गस्य सर्वोपाधिविशुद्धस्य प्रगुणमोक्षपद्धतिरूपस्य न संसारपारगामिनो भवन्ति, न परलोकसुखभाजो भवन्तीति, किस-IN कीयावृत्तिः मः वैराग्यन्तराल एव गृहवासार्यमार्गयोमध्यवर्तिन एव कामभोगेषु 'विषण्णा' अध्युपपना दुष्पारपथमन्ना इव करिणो विषीदन्तीति स्थि खरूपं ॥२९॥ तम् ।। उक्ताः परतीर्थिकाः, साम्प्रतं लोकोतरं भिक्षावृत्ति भिक्षु पञ्चमं पुरुषजातमधिकृत्याह से चेमि पाईणं वा ६ संतेगतिया मणुस्सा भवंति, तंजहा-आरिया वेगे अणारिया वेगे उच्चागोया वेगे णीया गोया वेगे कायमंता वेगे हस्समंता वेगे मुवन्ना वेगे दुवन्ना वेगे सुरूवा वेगे दुरूवा वेगे, तेसिं च णं जणजाणवयाइं परिग्गहियाई भवंति, तं० अप्पयरा वा भुजयरा वा, तहप्पगारेहिं कुलेहिं आगम्म अभिभूय एगे भिक्खायरियाए समुट्टिता सतो वावि एगे णायओ (अणायओ) य उवगरणं च विष्पजहाय भिक्खायरियाए समुहिता असतो वावि एगे णायओ (अणायओ) य उचगरणं च विप्पजहाय भिक्खायरियाए समुट्टिता, [जे ते सतो वा असतो वा णायओ य अणायओ य उवगरणं च विप्पजहाय भिक्खायरियाए समुट्ठिता] पुषमेव तेहिंणायं भवइ, तंजहा-इह खलु पुरिसे अन्नमन्नं ममट्टाए एवं विप्पनिवेति, तंजहाखेत्तं मे वत्थू मे हिरणं मे सुवन्नं मे धणं मे धणं मे कंसं मे दृसं मे विपुलधणकणगरयणमणिमोत्तियसंख दीप अनुक्रम [६४४] INT॥२९॥ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~111~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy