________________
1.
નીતિ માર્ગાનુસારીના
નીતિમાર્ગાનુસારીના પાંત્રાશ ખેાલના ચાગશાસ્ત્રમાં બતાવેલા લેાકા
न्यायसम्पञ्चविभवः, शिष्टाचारप्रशंसकः । कुलशीलसमैः सार्धं कृतोद्वाहोऽन्यगोत्रजैः ॥ १ ॥
पापभीरूः प्रसिद्धं च, देशाचारं समाचरन् । अवर्णवादी न क्वापि, राजादिषु विशेषतः ॥ २ ॥
I
अनंतिव्यक्तगुप्ते च, स्थाने सुप्रातिवेश्मिर्क अनेकनिगम द्वार विवर्जित निकेतनः ।। ३॥
कृतसंगः सदाचारै र्माता पित्रोश्च पूजकः । त्यजन्नुपप्लुतं स्थान मप्रवृत्तश्च गर्हिते ॥ ४ ॥
व्ययमायो चितं कृर्वन्, वेषं वित्तानुसारतः । अष्टभि धींगुणै र्युक्तः, शृण्वानो धर्ममन्वहम् ॥ ५ ॥ अजीर्णे भोजनत्यागी, काले भोक्ता च सात्म्यतः । अन्योऽन्याप्रतिबंधेन, त्रिवर्गमपि साधयेत् ॥ ६ ॥
यथावदतिथौ साधौ, दाने च प्रतिपत्तिकृत् । सदाऽन भिनिविष्टश्व, पक्षपाती गुणेषु च ॥ ७ ॥
अदेशाकालयोश्चर्या, त्यजन् जानन् बलाबलम् । वृचस्थज्ञानवृद्धानां, पूजकः पोष्यपोषकः ॥ ८ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com