SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ 1. નીતિ માર્ગાનુસારીના નીતિમાર્ગાનુસારીના પાંત્રાશ ખેાલના ચાગશાસ્ત્રમાં બતાવેલા લેાકા न्यायसम्पञ्चविभवः, शिष्टाचारप्रशंसकः । कुलशीलसमैः सार्धं कृतोद्वाहोऽन्यगोत्रजैः ॥ १ ॥ पापभीरूः प्रसिद्धं च, देशाचारं समाचरन् । अवर्णवादी न क्वापि, राजादिषु विशेषतः ॥ २ ॥ I अनंतिव्यक्तगुप्ते च, स्थाने सुप्रातिवेश्मिर्क अनेकनिगम द्वार विवर्जित निकेतनः ।। ३॥ कृतसंगः सदाचारै र्माता पित्रोश्च पूजकः । त्यजन्नुपप्लुतं स्थान मप्रवृत्तश्च गर्हिते ॥ ४ ॥ व्ययमायो चितं कृर्वन्, वेषं वित्तानुसारतः । अष्टभि धींगुणै र्युक्तः, शृण्वानो धर्ममन्वहम् ॥ ५ ॥ अजीर्णे भोजनत्यागी, काले भोक्ता च सात्म्यतः । अन्योऽन्याप्रतिबंधेन, त्रिवर्गमपि साधयेत् ॥ ६ ॥ यथावदतिथौ साधौ, दाने च प्रतिपत्तिकृत् । सदाऽन भिनिविष्टश्व, पक्षपाती गुणेषु च ॥ ७ ॥ अदेशाकालयोश्चर्या, त्यजन् जानन् बलाबलम् । वृचस्थज्ञानवृद्धानां, पूजकः पोष्यपोषकः ॥ ८ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034983
Book TitleNiti Marganusarina 35 Bol athwa Mansai Etle Shu
Original Sutra AuthorN/A
AuthorRatnachandra Muni
PublisherJain Siddhant Sabha
Publication Year1951
Total Pages148
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy