________________
परिसह - तीर्थकर - महावीर - स्वामीके. (३०३ )
स्वामीके कानोमेसें कीले खरकनामके हकीमने यहांपर निकालेथे, जोलोग कहते है - यह - माजरा - करीब तीर्थ बंभणवाड मुल्क मारवाढमें - गुजराथा यहबात बिल्कुल गलत है, तीर्थंकर महावीर स्वामीने अपनी छदमस्थ हालत में मुल्क मारवाड तर्फ सफर कभी नही कि . ( ( पाठ कल्पसूत्र में सबुत इसका इस तरह लिखा है, )
ततः षण्मानिग्रामे स्वामिनः बहिः प्रतिमास्थस्य पार्श्वे गोपो वृषान् मुक्त्वा ग्रामंप्रविष्टः आगतश्च पृछति देवार्य ! कगता वृषभाः भगवताच मौनेकृते रुष्टेनतेन स्वामिकर्णयोः कटशिलाके तथाक्षिप्ते यथापरस्पर लग्नाग्रे - अग्रछेदनाच अदृश्याग्रे जाते, - एतच्चकर्म शय्यापालकस्य कर्णयो स्त्रपूप्रक्षेपेण त्रिपृष्टभवेउपार्जितं अभूत् उदितंच वीरभवे, शव्यापालको भवंभ्रांत्वा अयमेव गोपः संजातः- ततः प्रभुर्मध्यमा पापायगतः तत्र प्रभुं सिद्धार्थवणिग्गेहे भिक्षार्थ आगतंनिरीक्ष्य खरक वैद्यः स्वामिनः सशल्यं ज्ञातवान् - पश्चात् स वणिकू तेन वैद्येन सहोद्यानं गत्वा संडासकाभ्यां ते - शिलाके निर्गमतिस्म, तदाकर्षणेन वीरेण आरादिस्तधामुक्ता यथा सकलमपि उद्यानं महाभैरवं बभूव, तत्रदेवकुलमपि कारितं लोकैः प्रभुश्च संरोहिण्या औषिध्या निरोगो-बभूव, वैद्यवणिजौ स्वर्ग जग्मतु-गोपः सप्तमंनरकं,
जब तीर्थंकर महावीरस्वामी पणमानी गांवके नजदीक ध्यानकरतेथे एक गोवालिया वहां आया, और कहनेळगा कि - इनवेंलोके निगाहबान आपरहिये, में - एक - जरुरी कामके लिये गांवमें जाता हूं तीर्थंकर महावीरस्वामी अपने ध्यानमें मशगुलये उनोने उसका कुछ जवाब- नही दिया. और गोवालिया अपने बेंळोको इनके पास छोड़कर चला गया, बादजब चंदअर्सेके वापिस आया और देखातो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com