________________
तवारिख-तीर्थ-आरासण. (१११ ) शिखरजीतीर्थकलिये सबुती मिलतीहैकि-संवत् (१३४५ ) मे. शिखरजीतीर्थपर जैनश्वेतांबर मंदिरबनेहुवेथे, यह लेखलिखनेवाले पोसिनागांवके रहनेवाले जैनश्वेतांबर श्रावकथे उनकेनाम-देवपालउपरलिखचुकेहै,-और-पोसिनागांव-जमानेहालमें तीर्थकुंभारीयाजीसे ( १२ ) कोशकेफासलेपर वाकेहै,
उपरलिखेहुवे वासुपूज्य भगवानके देवालयके अंदरवेदीपर लिखाहै-संवत् [ १३३८ ] वर्षे ज्येष्टसुदि [ १४ ] श्रीनेमिनाथचैत्ये-वृहदगछीयश्री रत्नप्रभसूरि शिष्यश्रीहरिभद्रमूरिशिष्यैः श्रीपरमानंदमूरिभिः प्रतिष्टितं-प्राग्वाटज्ञाती यश्रीसरणदेवभार्या-सुहडदेवी-तत्पुत्रश्रीवीरचंद्रभार्या-सु. पमिणीपुत्रपुनाभार्या-सोहगदेवी...आंबडभार्या-श्रीअभय सिरिपुत्रवीजाखेता-रावणभार्याहीरुपुत्र बोडसिंहभार्या-जयतलदेवीप्रभृतिस्वकुटुंबसहितैः रावणपुत्रैः स्वकीय सर्वजनानां श्रेयोर्थ-श्रीवासुपूज्यदेवकुलिकासहितं कारितं-प्रतिष्टापितच, इसलेखमेंजो रत्नप्रभमुरिजीके शिष्य-हरिभद्रसूरि लिखेहै-वेहरिभद्रमूरि दुसरेजानना.-और-जिनोने पंचाशकवगेरा प्रकरणबनायेहै-वे-हरिभद्रसरि दूसरेजानना जो इनोसेअवलहुवेहै.
पांचवेदेवालयकी बेदीपर लिखाहै संवत् [ १३३५] वर्षेमाघसुदि [ १३ ] चंद्रावत्या जालणभार्या .... भार्या मोहिनीसुतसोहडभ्रातृ सांगाकन आत्मश्रेयोर्थ श्रीशांतिनाथ विकारापितं प्रतिष्टितंच, श्रीवर्द्धमानसूरिभिः-इसके नीचे एक दुसरे लेखमें-लिखाहै-संवत् [ १३३८ ] वर्षे ज्येष्ट
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com