________________
(१२)
तालीम-धर्मशाख.
.
( अनुष्टुप्-वृत्तम् ,) स्वस्तुतिं परनिंदां वा-कालोकः पदेपदे, परस्तुति स्वनिंदां वा-कर्ता कोपि न दृश्यते, उत्तमस्य क्षणं क्रोधो-द्वियामं मध्यमस्य तु, अधमस्य त्वहोरात्रं-चिरक्रोधोधमाधमः, उत्तमपत्तं साहू-मझिमपत्तं च सावया भणिया, अविरय मम्मदिठी-जहन्नपत्तं मुणेयव्वं, मिथ्यादृष्टिसहस्रेषु-वरमेको ह्यणुव्रती, अणुव्रति सहस्रेषु-वरमेको महाव्रती, महाव्रतिसहस्रेषु-वरमेको हि तात्विक, तत्तात्विकसमं पात्रं-नभूतं न भविष्यति, साधूनां दर्शनं पुण्यं-तीर्थभूता हि साधकः, तीर्थ फलति कालेन-सयः साधुसमागमः अन्नं पानं च वस्त्रं च-आलयः शयनाशनं, शुश्रूषा-वंदनं-तुष्टिः-पुण्यं नवविधं स्मृतं, पंचैतानि पवित्राणि-सर्वेषां धर्मचारिणां, अहिंसा सत्यमस्तेयं-त्यागो मैथुनवर्जनं,
HSANEasy
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com