SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ( ६१ ) सुमतिविजय जी वल्लभ, तपसी, विद्या साथ विचारा रे । नाम उपेन्द्रविजय षट्साधु, षटकाया रखवारा रे | कां० ||११|| गगन वसु गुह इन्दु विक्रम, माघ सुदि रविवारा रे । पंचमी मिल सबकीनी प्रभु की, यात्रा जयजयकारा रे । कां० ॥ १२ ॥ तपगच्छ नायक विजयानन्दसूरि, आतमराम श्रधारा रे । आतम लक्ष्मी संपद पाई, वल्लभ हर्ष अपारा रे | कां० ||१३|| (३) रचयिता - उपाध्याय श्री पूर्णानन्दविजय जी महाराज पुण्यं प्राचीनतीर्थं विविधसुखकरं कांगडाख्यं नितान्तम् कैलासाद े: समीपे वृजिनचयहरादादिनाथाद्विराजत् । अब्देऽस्मिं षोडशाग्रे खगगनलसिते वैक्रमे वैभवाऽभे प्रासोच्छलाध्यश्चभूमा सुरपुर तुलितस्स्वेष्ट दैरिन्द्रमुख्यैः ॥१॥ तीऽर्थेस्मिं कांगडाख्ये जनसुकृवशाज्जैनधर्मावलम्बी सङ्घो वासं चकार प्रभुपदकृपया चार्ध साहस्रसंख्यः । विंशेक्रूरे शताब्देऽवनिविचलनतश्चास्तभावं प्रयातः . ह्यादीशस्य स्वरूपं पवनसुत इति ख्याति तीर्थावशेषम् ||२|| संवतवाभूमौ दिविकृतकसनो वल्लभः सूरिवर्यः तीर्थोद्धारव्रती वै तनुहृदयवचस्संप्रयासैर्बभूव । तच्छिष्यः पट्टभानुर्विजयललितसूरिः प्रभूतं प्रचारं कृत्वा श्रो होशियारे प्रथितजनमतं पत्तनेऽतिष्ठिपद्यः ||३|| अष्टापदस्य प्रतिमास्वरूपं श्रीकांगडातीर्थमिदं पुनातम् । प्राप्नोतु चाष्टापदतां पुराणी विधोत्तमानं हिमपर्वता ॥ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat · www.umaragyanbhandar.com
SR No.034917
Book TitleKangda Jain Tirth
Original Sutra AuthorN/A
AuthorShantilal Jain
PublisherShwetambar Jain Kangda Tirth Yatra Sangh
Publication Year1956
Total Pages104
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy