________________
सुलतान महम्मद. ]
[२३
मां भाद्रपद व० १० ने दिवसे पृथ्वीन्द्र ( पातशाह ) हम्मीर महम्मदना प्रतापी राज्य अमलमां योगिनीपत्तन(दिल्ली)मां परिपूर्ण कों हेतो-एम सूचव्युं छे. ए उपरथी विचारी शकाय छे के-शत्रुजय-कल्पना अंतमां सूचवायेल राजाधिराज ए अन्य कोइ नहि, परंतु दिल्लीश्वर सुलतान हम्मीर महम्मद होवो जोइये, के जेने इतिहासमां 'महम्मद तघलक' नामथी ओळखवामां आवे छे अने जे वि. सं. १३८१ ( ईस्वी सन् १३२५ ) थी वि. सं. १४०७ (ईस्वी सन् १३५१ ) सुधी-आजथी लगभग छसो वर्ष पर दिल्लीना
१ " को(का)ऽर्थे भ( स )जेत् ? किं प्रतिषेधवाचि ?
पदं ब्रवीति प्रथमोपसर्गः १।। कीदग् निशा ? प्राणभृतां प्रियः कः ? के प्रन्थमेतं रचयांप्रचक्रुः ? ॥"
-श्रीजि न प्रभसूरयः । नन्दानेकप-शक्ति-शीतगुमिते श्रीविक्रमोवीपते
वर्षे भाद्रपदस्य मास्यवरजे सौम्ये दशम्यां तिथौ । श्रीहम्मीरमहम्मदे प्रतपति मामण्डलाखण्डले __ अन्थोऽयं परिपूर्णतामभजत श्रीयोगिनीपत्तने ।। तीर्थानां तीर्थभक्तानां कीर्तनेन पवित्रितः । कल्पपदीपनामाऽयं प्रन्थो विजयतां चिरम् ॥"
-तीर्थकल्प [ का. प. ६४]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com