________________
११२ ]
दिल्लीश्वर पातशाहोथी [ जिनप्रभसूरि अने
" प्रतिवर्ष दीन, दुःस्थो ( खराब स्थितिवाळा दुःखी ) ना उद्धार सुकृत माटे मानपूर्वक साक्षात् अपाती लाख दीनारो ( सोनामहोरो ) ने जेणे निर्लोभभावथी तृणनी जेम तजतां " आ ते एक ज महात्मा छे, बीजो नथी. ' एवं स्तोत्र राजा महम्मदसाहि तरफथी प्राप्त कर्यु हतुं, ते भगवान् महेन्द्रसूरि अम्हारा ता (पा) पनो विनाश करो.
श्रेष्ठ भृगुपुर ( भरुच ) मां गणकचक्र - चूडामणि (ग
विशेष माटे जुओ स्व, बाबू पूरनचंदजी नाहरनो जैन लेखसंग्रह ( भा. १ लो ), तथा जिनवि प्रा. जैनलेखसंग्रह ( भा. २, ले. ३८० ).
१. " प्रत्यहं दीन-दुःस्थोद्धृतिसुकृतकृते दीयमानं समानं साक्षाद् दीनारलक्षं तृणमिव झटिति ( कटरि!) प्रोज्ज्ञय निर्लोभभावात् । एकः सोऽयं महात्माऽनघ ( न पर ) इति नृपश्री महम्मदसाहेः स्तोत्रं प्रापत् स ता (पा) पं क्षपयतु भगवान् श्रीमहेन्द्रप्रभुर्नः ॥ ७ ॥ तत्पट्टपूर्वाचलमण्डनैकचण्डद्युतिः श्रीजयसिंहसूरिः । कुमारपालक्षितिभृच्चरित्रमिदं व्यधत्त स्वगुरुप्रसादात् ॥ ८ ! × × " श्रीविक्रमनृपाद् द्वि-द्वि-मन्वब्देऽयमजायत । ग्रन्थः सप्त - त्रिशती - षट्सहस्राण्यनुष्टुभाम् ॥
—ही. हं. तरफथी वि. सं. १९७१ मां अने विजयदेवसूरि -संघ पेढी, मुंबइ तरफथी वि. सं. १९८२ मां प्र. कुमारपाल - चरित प्र.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com