________________
सुलतान महम्मद.] सन्मानित जैनाचार्यो. [१११
वि. सं. १४१२ ना राजगृहीना जैनमंदिरना शिलालेखमा सूचन छे के-सकल महीपालोथी नमन करावा सुलतान शाह पेरोजना राज्यकालमां तेना हुकमथी मगधमां मलिकवयो (१) नामना मंडलेश्वरना समयमां, तेना सेवक सहणासदुरदीननी सहायताथी उपर्युक्त पार्श्वनाथ जैनमंदिर रचायुं हतुं. जेनी प्रतिष्ठा, खरतरगच्छना जिनचंद्रहरिनी आज्ञाथी उपाध्याय भुवनहिते करी हती. _ वि. सं. १४२२ मां ६३०७ श्लोकप्रमाण सं. पद्य महम्मदशाहथी कुमारपाल-चरित महाकाव्य रचनार,
प्रशंसित कृष्णर्षिगच्छीय जयसिंहमूरिए पोताना महेन्द्रसूरि गुरु महेन्द्रसरिनो परिचय करावतां
सूचव्युं छे के
अन्तरिक्ष-रजनीहृदीश्वर-ब्रह्मवक्त्र-शशि-सनव्यवत्सरे । वैक्रमे शुचितपोजयातिथौ शान्तिनाथचरितं व्यरच्यत ॥" -मुनिभद्रपूरिना शांतिनाथचरित-महाकाव्यनी प्रशस्ति
(श्लो. ७, ९, १७ य. वि. पं.) १. " सकलमहीपालचक्रचूलामाणिक्यमरीचिमखरीपिचरितचरणसरोजे सुरत्राणश्रीसाहिपेरोजे महीमनुशासति ।
तदीयनियोगान्मगधेषु मलिकवयोनाममंडलेश्वरसमये तदीयसेवकसहणासदुरदीनसाहाय्येन xx" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com