________________
इतिहास ]
: १५१ :
"
ખાખરના ચૈત્યના લેખ धान्याभिरामं श्री खाखरग्रामं प्रतिबोध्य सम्यग् धर्मक्षेत्रं चक्रे यत्राधीशो महाराज श्रीभारमलजी भ्राता कुंअर श्री पंचायणजी प्रमदप्रबलपराक्रमाक्रांत दिक्चक्रश्चक्र बंधु प्रतापतेजा यस्य पट्टराज्ञी पुष्पाबाईप्रभृति तनूजाः कुं०दुजाजी, हाजाजी, भीमजी, देसरजी, देवोजी, कमोजी नामानो रिपुगजगटा केशरिणस्तत्र च शतशः श्रीओसवालगृहाणि सम्यग् जिनधर्मं प्रतिबोध्य सर्वश्राद्धसामाचारीशिक्षणेन च परमश्राद्धीकृतानि तत्र च ग्रामग्रामणीभद्रकत्वदानशूरत्वादि गुणोपार्जितयशः प्रखरकर्पूरपूरसुरभीकृत ब्रह्मांडमांड : शा. वयरसिकः सकुटुंब: श्रीगुरुणा तथा प्रतिबोधितो यथा तेन घंघरशा शिवापेथाप्रभृति समवहितेन नव्योपाश्रयः श्रीतपागणधर्मराजधानीव चक्रे तथा श्रीगुरूपदेशेनैव गुर्जरधरिथ्याः शिलातक्षकानाकार्य श्रीसंभवनाथप्रतिमा कारिता | शा. वयरसिकेन तत्सुतेन शा. सायरनाम्ना मूलनायक श्री आदिनाथप्रतिमा २ शा वीज्जाख्येन ३ श्रीविमलनाथप्रतिमा च कारिता, तत्प्रतिष्ठा तु शा. वयरसिकेनैव सं. १६५७ वर्षे माघसित १० सोमे श्रीतपागच्छनायक - भट्टारक - श्री विजय सेन सूरिपरमगुरूणामादेशादस्मद्गुरुश्रीविवेक हर्षगणिकरेणैव कारिता । तदनन्तरमेष प्रासादोऽप्यस्मद् गुरूपदेशेनैव फाल्गुनासित १० सुमुहूर्त्ते उवएसगच्छे भट्टारक - श्रीकक्कसूरिबोधित-श्री आणदकुशल श्राद्धेन ओसवालज्ञातीय पारिषिगोत्रे शा. वीरापुत्र डाहापुत्र जेठापुत्र शा. खाखणपुत्ररत्नेन शा. वयरसिकेन पुत्र शा. रणवीर शा. सायर शा. महिकरणस्नुषा उमा रामा पुरीपौत्र शा. मालदेव, शा. राजा, खेतल, खेमराज, वणवीर, दीदा, वीरा प्रमुखकुटुंबयुतेन प्रारेभे । तत्र सान्निध्यकारिणौ घरगोत्रीयौ पौर्णमीयक कुलगुरु भट्टारक श्रीनि श्राश्राद्धौ शा. कंथसुत शा. नागीआ शा. मेरगनामानौ सहोदरौ सुत शा. पाचासा महिपाल मलप्रसादात् कुटुंबयुतौ प्रासादोऽयं श्रीशंत्रुजयावताराख्यः सं. १६५७ वर्षे फा. कृ० १० दिने प्रारब्धः । सं. १६५९ वर्षे फा० शु० १० दिनेऽत्र सिद्धिपदवीमारुरोह | आनंदाच्च कच्छमंडन - श्रीखाखरिनगरसंघे श्रेयश्व । सं. १६५९ वर्षे फा० सुद १० दिने पं.*श्रीविवेकहर्षगणिभिर्जिनेश्वरतीर्थविहारोऽयं प्रतिष्ठितः ॥ प्रशस्तिरियं विद्याहर्षगणिभिर्विरचिता । संवतो वैक्रमः ॥
વિવેકાણુ મહાન ક્રિયાહારક તપાગચ્છાધિપતિ આચાય શ્રી આણુ વિમળસૂરિજીના શિષ્ય ઋષિ શ્રીપતિના શિષ્ય પર્યાં. હર્ષોંનંદના શિષ્ય થાય છે. તેઓ એક મહા
१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com