SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ખાખરના ચયને લેખ : ૧૫૦ : [न तीन श्रीभुजनगरे आद्य चतुर्मासकं द्वितीयं च रायपुरवंदिरे, तदा च श्रीकच्छमच्छुकांठापश्चिम पांचाल-बागड-जेसला-मंडलाधनेकदेशाधीशैर्महाराजश्रीखेंगारजीपट्टालकरणैर्व्याकरणकाव्यादिपरिज्ञानतथाविधैश्वर्यस्थैर्यधैर्यादिगुणापहस्तित सरस्वती महानवस्थानविरोधत्याजकैर्यादववंशभास्कर-महाराज श्रीभारमल्लजीराजाधिराजैः ( विज्ञप्ताः ) श्रीगुरवस्ततस्तदिच्छापूर्वकं संजग्मिवांसः। काव्य-व्याकरणादिगोष्टया स्पष्टावधानादिप्रचंडपांडित्यगुणदर्शनेन च रंजितैः राजेंद्रैः श्रीगुरूणां स्वदेशेषु जीवामारीप्रसादश्चक्रे, तद्वयक्तिर्यथा-सर्वदापि गवामारिः पयूषणा ऋषिपंचमीयुत नवदिनेषु तथा श्राद्धपक्षे सर्वैकादशी रविवार दर्शेषु च तथा महाराजजन्मदिने सर्वजीवामारिरिति सार्वदिकी सार्वत्रिकी चोद्घोषणा जज्ञे, तदनु चैकदा महाराजैः पाल्लविधीय. माननभोवार्षिकविप्रविप्रतिपत्तौ तच्छिक्षाकरणपूर्वकं श्रीगुरुभिः कारिता श्रीगुरुक्तां नभस्यवार्षिकव्यवस्थापिका सिद्धांतार्थयुक्तिमाकर्ण्य तुष्टो राजा जयवादपत्राणि ७ स्वमुद्रांकितानि श्रीगुरुभ्यः प्रसादादुपढोकयति स्म प्रतिपक्षस्य च पराजितस्य तादृश राजनीतिमासूत्र्य श्रीराम इव सम्यग् न्यायधर्म सत्यापतिवान किंच कियदेतदस्मद्गुरूणाम् ।। यतः ॥ यैर्जिग्ये मलकापुरे विवदिषुर्मूलामिधानो मुनिः, श्रीमज्जैनमतं यवन्नुतिपदं नीतिप्रतिष्ठानके ॥ भट्टानां शतशोऽपि यत्सुमिलितामृद्दीप्ययुक्तीर्जिता, यौनं श्रयितः स बोरिदपुरे वादीश्वरो देवजी ॥१॥ जैनन्यायगिराविवादपदवीमारोप्य निर्घाटितो, पाचीदेशगजालणापुरवरे दिगंबराचार्यराट ॥ श्रीमद्रामनरेंद्रसंसदि किलात्मारामवादीश्वरः, कस्तेषां च विवेकहर्षसुधियामग्रे धराचंद्रका ॥२॥ किंचास्मद्गुरुवक्त्रानिर्गतमहाशास्त्रामृताब्धौ रतः, सर्वत्रामितमान्यतामवदधे श्रीमयुगादिप्रभोः ॥ तद्भक्त्यै भुजपत्तने व्यरचयत् श्रीभारमल्लप्रभुः, श्रीमद्रायविहारनाम जिनपप्रासादमत्यद्भुतम् ॥३॥ अथ च सं.१६५६ वर्षे श्रीकच्छदेशांतर्जेसलामंडले विहरद्भिःश्रीगुरुभिः प्रबलधन Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034884
Book TitleJain Tirthono Itihas
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherJain Sahitya Fund
Publication Year1949
Total Pages652
LanguageGujarati
ClassificationBook_Gujarati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy