________________
पूरा C પૃષ્ઠ ૧૪૪ પર જણાવેલ ખાખરના શત્રુજયાવતાર ચિત્યના શિલાલેખ
નીચે પ્રમાણે છેव्याकरण-काव्य-साहित्य-नाटक-संगीत-ज्योतिष-छंदोऽलंकार-कर्कशतर्कजैव-जैन-चिंतामणिप्रचंडखंडन-मीमांसा--स्मृति-पुराण-वेद-श्रुतिपद्धति-पतिशत्सहस्राधिक ६ लक्षमितश्रीजैनागमप्रमुखस्वपरसिद्धांतगणितजाग्रद्यावनीयादिषड्दर्शनीग्रंथविशदेतिज्ञानचातुरीदलितदुर्वादिजनोन्मादैः ब्राह्मीयावनीयादिलिपी पिच्छालिपि विचित्रचित्रकलाघटोज्ज्वालनावधिविधीयमानविशिष्टशिष्टचेतश्चमत्कारकारि शृंगारादिरससरसचित्राद्यलंकारालंकृतसुरेंद्रभाषापरिणति भव्यनव्यकाव्य-षट्त्रिंशद्रागिणी-गणोपनीत-परममावरागमाधुर्य-श्रोतजनामृतपीतगीतरासप्रबंध-नानाछंदःप्राच्यमहापुरुषचरित्रप्रमाणसूत्रवृत्यादिकरण-यथोक्तसमस्यापूरणविविधग्रंथग्रथनेन नैकश्लोकशतसंख्यकरणादिलब्धगीः प्रसादैः श्रोतृश्रवणामृतपारणानुकारि सर्वरागपरिणतिमनोहारि मुखनादैः स्पष्टाष्टावधानकोष्टकपूरणादिपांडित्यानुरंजितमहाराष्ट्रकौंकणेशश्रीबुर्हानशाहि महाराज श्रीरामराज श्रीखानखाना श्रीनवरंगखानप्रभृत्यनेकभूपदत्तजीवामारि-प्रभूतबंदिमोक्षादि-सुकृतसमर्जितयशःप्रवादैः पं० श्री विवेकहर्षगणिप्रसादैरसद्गुरुपादैः ससंघाटकैस्तेषामेव श्रीपरमगुरुणामादेशप्रसादं महाराजश्री. भारमल्लजिदाग्रहानुगामिनमासाध श्रीभक्तामरादिस्तुतिभक्तिप्रसन्नीसवश्रीऋषमदेवोपासक-सुरविशेषाज्ञया प्रथमविहारं श्रीकच्छदेशेन चक्रे तत्र च सं. १६५६ वर्षे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com