________________
(. २०१) स तथा मद्यसन्धानं निरोत्स्यति महीतले । न यथा मद्यमांडानि घटयिष्यति चक्रयपि ॥७ ॥ मद्यपानं (नां) सदा मद्यव्यसनक्षीणसम्पदाम् । तदाज्ञायकमद्यानां प्रमविष्यन्ति सम्पदः ॥ २ ॥ नलादिभिरपि मापैद्यूतं त्यक्तं न यत्पुरा । वस्य स्ववैरिण इव नामाप्युन्मूलयिष्यति ॥ ७३ ॥ पारावतपणक्रीडाकुर्कुटायोषनान्यपि । न भविष्यन्ति मेदिन्यां तस्योदयिनि शासने ॥ ७४ ॥ प्रायेण स प्रतिग्राममपि नि:सीमवैभवः । करिष्यति महीमेतां जिनायतनमंडिताम् प्रतिप्रामं प्रतिपुरमासमुद्रं महीतले । रथयात्रोत्सवं सोऽहत्प्रतिमानां करिष्यति ॥ ७६ ॥ दायं दायं द्रविणानि विरचय्यानणं जगत् । अंकयिष्यति मेदिन्यां स संवत्सरमात्मनः ॥७७ ॥ प्रतिमां पाशु(पांसु)गुप्तां तां कपलर्षिप्रतिष्ठिताम् । एकदा प्रोष्यति कथाप्रसंगे तु गुरामुखात् ॥७८ ।। पांगु(सु)स्थलं खानयित्वा प्रतिमा विश्वपावि(ब)नीम् । मानेच्यामीति स तदा करिष्यति मनोरवम् ॥ ७९ ॥ तदेवं (तदेवं) अननुत्साई निमित्तान्यपराण्यपि । हात्वा निश्चेष्यते राजा प्रतिमा स्वगामिनीम् ॥८॥
वो गुरुमनुज्ञाप्य नियोन्यायुरूपौरपान । प्रारप्स्यते खानयितुं स्वखं बीवमवस्व वत्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com