________________
(२०२) सत्त्वेन तस्य परमाईतस्य पृथिवीपतेः । करिष्यति (तु) सान्निध्यं वदा शासनदेवता ॥८२ ॥ राक्षः कुमारपालस्य तस्य पुण्येन भूयसा । खन्यमाने स्थले मुं(मं)तु प्रतिमाविर्भविष्यति ॥८३ ॥ तदा तस्यै प्रतिमायै यदुदायनभूभुजा । प्रामाणां शासनं दत्तं तदप्याविर्भविष्यति ॥८४ ॥ नृपायुक्तास्तां प्रतिमां प्रना(ना)मपि नवामिव ।। रथमारोपयिष्यन्ति पूजयित्वा यथाविधि ॥८५॥ पूजाप्रकारेषु पथि जायमानेष्वनेकशः । क्रियमाणेष्वहोरात्रं संगीतेषु निरन्तरम् ॥८६॥ तालिकारासकेषूच्चैर्भवति(सु) ग्रामयोषिताम् । पंचशब्देष्वातोयेषु वाद्यमानेषु संमदात् ॥८७ । पक्षद्वये चामरेषूत्पतत्सु च पतत्सु च । नेष्यन्ति सत्) प्रतिमां तां युक्ता पत्तनसीमनि ॥८८ ॥
॥ त्रिभिर्विशेषकम् ॥ सान्तःपुरपरीवारश्चतुरंगचमूवृतः ।। सकलं संघमादाय राजा तामभियास्यति ॥ ८९ ॥ स्वयं स्यात्समुत्तीर्य गजेन्द्रमधिरोख च । प्रवेशयिष्यति पुरे प्रतिमां तां स भूपतिः ॥९ ॥ उपस्वमु(भावनं क्रीडामवने सनिवेश्य ताम् । कुमारपासो विधिवत्रिसंध्यं पूजयिष्यति ॥९१ ॥
प्रतिमायास्तवा तसा वाचयित्वा च शासनम् । ,. उदा(पा)यनेन पहचं वत्प्रमाणीकरिष्यति ॥१२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com