________________
( २००) साधारणस्त्रीन परं स सुधीर्वर्जयिष्यते । धर्मपत्नीरपि ब्रह्म चरितुं बोधयिष्यते ॥ ६०॥ मुनेस्तस्योपदेशन जीवाजीवादितत्त्ववित् । प्राचार्य इव सोऽन्येषामपि बोधि प्रदास्यति येऽहधर्मद्विषः केऽपि पांडुरंगद्विजादयः । . तेऽपि तस्याज्ञया गर्भश्रावका इव भाविनः
॥६२ ॥ अपूजितेषु चैत्येषु गुरुच (व) प्रणतेषु च । न भोक्ष्यते स धर्मज्ञः प्रपन्नश्रावकवतः मपुत्रमृतपुंसां च द्रविणं न ग्रहीष्यति । विवेकस्य फलं ह्येतदतृप्ता ह्यविवेकिनः ॥ ६४ ॥ पांडुप्रभृतिभिरपि या त्यक्ता मृगया न हि। स स्वयं त्यक्ष्यति जनः सर्वोऽपि च तदाझया ॥६५॥ हिंसा निषेधके तस्मिन् दूरेऽस्तु मृगयादिकम् । अपि मत्कुणयूकादि नान्यजोऽपि हनिष्यति ॥६६॥ तस्मिन्निषिद्धपापर्वावरण्ये मृगजातयः । सदाप्यविघ्नरोमन्था भाविन्यो गोष्ठधेनुवत् ॥६७ ॥ जलचरस्थलचरखग(से)चराणां स देहिनाम् । रक्षिष्यति सदा मारिं शासने पाकशासन(नः) ॥६८॥ ये वा (चा)जन्मापि मांसादास्ते मांसम्व(स्य) कथामपि । दुःस्वप्नमिव तस्याशावशाध्यति विस्मृतिम् ॥ ६६ ॥ दशाहने परित्यकं यत्पुरा.पावरपि । तन्मधमनवमात्मा स सर्वत्र निरोत्स्यति ॥७ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com