________________
(१८८)
स आत्मसदृशं लोकं धर्मनिष्ठं करिष्यति । विद्यापूर्णमुपाध्याय इवान्तेवासिनं हितम् ॥४९॥ शरण्यः शरणेच्छूनां परनारीसहोदरः । प्राणेभ्योऽपि धनेभ्योऽपि स धर्म बहु मंस्यते ॥ ५० ॥ पराक्रमेण धर्मेण दानेन दययाज्ञया । अन्यैश्च पुरुषगुणैः सोऽद्वितीयो भविष्यति स कौबेरीमातुरुष्कं ऐद्रीमात्रिदशापगम् । याम्यामाविन्ध्यमावाधि पश्चिमां साधयिष्यति ॥ १२ ॥ अन्यदा वशाखायां मुनिचन्द्रकुलोद्भवम् । . भाचार्य हेमचन्द्रं स द्रक्ष्यति च(क्षि)तिनायकः ॥ १३ ॥ तदर्शनात्प्रमुदितः केकीवाम्बुददर्शनात् । तं मुनि वंदितुं नित्यं स भद्रात्मा स्वरिष्यते ॥ १४ ॥ तस्य सूरेजिनचैत्ये कुर्वतो धर्मदेशनाम् । राजा सश्रावकामायो वन्दनाय गमिष्यति ॥६५॥ सत्र देवं नमस्कृत्य स तत्त्वमविदन्नपि । वन्दिध्यते तमाचार्य मावशुद्धेन चेतसा ॥५६॥ स श्रुत्वा तन्मुखात्प्रीत्या विशुद्धां धर्मदेशनाम् । अणुव्रतानि सम्यक्त्वपूर्वकाणि प्रपत्स्यते ॥१७॥ स प्राप्तबोयो भविता श्रावकाचारपारगा। भास्थानेऽपि स्थितो धर्मगोष्ठया स्वरमयिष्यति ॥ १८॥ अनशाकफलादीनां नियमांग विशेषता भादास्यते स प्रत्यहं प्रायेण प्रापर्वकत
टा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com