________________
(१८)
पाद. २४ ( मा यो नोट न. २४ भां भान गये। छे. ) पाद. २५ (अनुष्टुभ् ).
लब्धलक्षविपक्षेषु विलक्षास्त्वयि मार्गणाः ।
तथापि तव सिद्धेन्द्र दातेत्युत्कंधरां यशः ॥ २५ ॥ पाद. २६ ( वसंततिलका ).
उत्साहसाहसवता भवता नरेंद्र,
धाराव्रतां किमपि तद्विषमं सिषेवे । यस्मात्फलं न खलु मालवमात्रमेव,
श्रीपर्वतोऽपि तव कंदुककेलिपात्रम् ॥ २६ ॥ पाद. २७ ( मालिनी).
अयमवनिपतींदो मालवेन्द्रावरोधा
स्तनकलशपवित्रं पत्रवल्ली लुनातु । कथमखिलमहीभृन्मौलिमाणिक्यभेदे,
__ घटयति पटिमानं भग्नधारस्तवासिः ॥ २७ ॥ पाद. २८ ( मालिनी). क्षितिधर भवदीयः वीरधारावलक्ष
रिपुविजययशोभिः श्वेत एवासिदंडः । किमुत कवलितेस्तैः कजलैमौलवीनां,
परिणतमहिमानं कालिमानं तनोति ॥ २८ ॥ पाद. २९ ( शार्दूलविक्रीडित ). यद् दोर्मण्डलकुंडलीकृतधनुदण्डेन सिद्धाधिप, क्रीतं रिकुलात् त्वया किल दलत्कुन्दावदावं यशः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com