SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ (१७७) पाद. १६ (अनुष्टुभ् ). मात्रयाप्यधिक कंचिन्न सहन्ते जिगीषवः । इतीव त्वं धरानाथ धरानाथमपाकृथाः ॥१६॥ पाद. २० ( शार्दूलविक्रीडित ). क्षुण्णैः क्षोणिभृतामनेककतका भग्नाथ धारा ततः, कुंठः सिद्धपतेः कृपाण इति रे मा मंसत क्षत्रियाः। भारुद्धप्रबल प्रतापदहनाः संप्राप्तधागश्चिरात्, पीत्वा मालवयोषिदश्रुसलिलं हन्तायमेदिश्यते ॥ २० ॥ पाद. २१ ( उपजाति ). श्रीविक्रमादित्यनरेश्वरस्य, त्वया न किं विप्रकृतं नरेन्द्र। यशांस्यहार्षीः प्रथमां समन्तात्-क्षणादभांक्षीरथ राजधानीम॥२१॥ पाद. २२ (शिखरिणी). मृदित्वा दो कंडु समरभुवि वैरितितिमुजां, भुजादंडे दध्रुः कति न नवखंडां वसुमतीम् । यदेवं साम्राज्ये विजयिनि वितृष्णेन मनसा, यशो योगीशानां पिबसि नृप तत्कस्य सदृशम् ॥ २२॥ पाद. २३ । शिखरिणी ). जयस्थंभांसीमन्यधिजलधिवेलां निहितवान् , वितानब्रह्माण्डं शुचिगुणगरिष्ठः पिहितवान् । यशस्तेजारूपेरलिपत जयत्यर्षघुसणैः, कृतो यात्रानंदो विरमति न कि सिग्नपतिः१॥ २३ ॥ ૧૨ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034844
Book TitleHemchandracharya
Original Sutra AuthorN/A
AuthorMotichand Girdharlal Kapadia
PublisherMotichand Girdharlal Kapadia
Publication Year1934
Total Pages254
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy