________________
( १७५) भ्रान्त्वा त्रीणि जगन्ति खेदविवशं तन्मालवीनां व्यधादापाण्डा स्वनमण्डले च धवले गण्डस्थलेऽवस्थितम् ॥ २९ ।। पाद. ३. ( उपेन्द्रवत्रा ). द्विषत्पुरक्षोदविनोदहेतोर्भवादवामस्य भवद्भुजस्य ।
अयं विशेषो भुवनैकवीर परं न यत्काममपाकरोति ॥ ३०॥ पाद. ३१ ( शार्दूलविक्रीडित).
ऊर्ध्व स्वर्गनिकेतनादपि तले पातालमूलादपि, त्वत्कीर्तिर्धमति क्षितीश्वरमणे पारे पयोधेरपि । तेनास्याः प्रमदास्वभावसुलभैरुच्चावचैश्चापलै
खे वाचंयमवृत्तयोऽपि मुनयो मौनव्रतं त्याजिताः ॥ ३१॥ पाद. ३२ ( वसंततिलका).
प्रासीद्विशां पतिरमुद्रचतुःसमुद्र
मुद्रांकिततितिरभक्षमबाहुदंडः । श्रीमूलराज इति दुर्धरवैरिकुंभि___ कंठीरवः शुचिचुलुक्यकुलावतंसः ॥ ३२ ॥ तस्यान्वये समजनि प्रबलप्रताप
तिग्मद्युतिः क्षितिपतिर्जयसिंहदेवः । येन स्ववंशसवितर्यपरं सुधांशी
श्रीसिद्धराज इति नाम निजं व्यलेखि ॥ ३३ ॥ सम्यग्निषेव्य चतुरश्चतुरोप्युपायान्
जित्वोपभुज्य च भुवं चतुरब्धिकांचीम् । विद्याचतुष्टयविनीतमतिर्जितात्मा
काष्टामवाप पुरुषार्थचतुष्टये यः ॥ ३४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com