________________
(१७१) समादिक्षभूतैः (त्तु तैः) तुष्टा निजाधिष्ठायकान् गिरा। मम प्रसादचित्तः श्रीहेमचंद्रः सितांबरः ॥९१ ॥ (६०) ततो मत्यतरस्येव मदीयस्यास्य हेतवे । सत्तप(संतमे) प्रेष्यतां प्रेष्यवर्ग: पुस्तकसंचयम् ॥ १२ ॥(९१) ततः सत्कृत्य तान्सम्यग्भारतीसचीवालंसन् (वाः समम् )। पुस्तकान्यर्पयामासुः प्रेषुश्चोत्साहपंडितम् ॥ १३ ॥ (६२) अचिरानगरं स्वीयं प्रापुर्देवीप्रसादिताः । हर्षप्रकर्षसंपन्नपुलकांकुरपूरिताः ।। ९४ ॥ (९३) सर्व(।) विज्ञापयामासुभूपालाय गिरोदिता(तां) निष्टो(धृष्ट ?)प्रभो हेमचन्द्रे (परि)तोषमहादरम् ॥ ९६ ॥ (६४) इत्याकये चमत्कारं धारयन् वसुधाधिपः । उवाच धन्यो मद्देशो(ह) (मान्यो) यत्रेदशः कृती ॥९॥ (६५) भीहेमसूरयोप्यत्रालोक्य व्याकरणब्रजम् । शालं चत्क(कु)नवं श्रीमात्सद्धहेमाख्यमद्भुतम् ॥ ९॥ (९६) द्वात्रिंशत्पादसंपूर्णमष्टाध्यायमुणादिस(म)त् । धातुपारायणा(णोपेतं र(२)गल्लि (सह लि)कानुशासनम् ।।८९७ सूत्रसवृत्तिमन्नाममालानेकार्थसुंदरम् । मौलिं लपणशानेषु विश्वविद्वद्भिराहत:(तं) ॥९९ (९८)
त्रिमिर्विशेषकम् भादौ विस्तीर्णशास्त्राणि न हि पाठ्यानि सर्वतः । मायुषा सकलेनापि पुमर्थयवसनानि तत् (?) ॥१०॥ (९९) संकीर्णानि च दुर्बोपदोषस्थानानि कानिषित् ।। एसत्प्रमाणितं तस्माद्विमाक्ति (विवादि) रघुनासनः॥१.१॥(१००)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com