SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ (१७०) सर्वे संभूय विद्वांसो हेमचन्द्रं व्यलोकयन् । महामकथा च राक्षासावभ्यर्च्यः (W) प्रार्थितः प्रभुः॥८१॥ (८०) शब्दव्युत्पत्तिकृच्छास्त्रं निर्मायास्मन्मनोरथम् । पूरयस्व महर्षे त्वं विना त्व(त्वा)मत्र कः प्रभुः ॥ ८२ ॥ (८१) संक्षिप्तश्च प्रवृत्तोऽयं समयेऽस्मिन्कलापकः । लक्षण (') तत्र निष्पत्तिः शब्दानां नास्ति तादृशी ॥३॥(८२) पाणिनेलेषणं वेदस्यांगमित्यन(ब्रु)वन्द्विजाः । (अवलेपादसूयंति कोऽर्थस्तैरुन्मनायितैः) ।। ८४ ॥ (भूगमा छापा .) यशो मम तव ख्याति पुण्यं च मुनिनायक । विश्वलोकोपकाराय कुरु व्याकरणं नवम् ॥ ८५ ॥ (८४) इत्याकाभ्यधात्सूरिहेमचन्द्रः सुधि(धी)निधिः । (भूगमा छोरी धा.) कार्येषु नः किलोतिर्वः स्मरणायैव केवलम् ॥८६॥ (८५) परं व्याकरणान्यष्टौ वर्तन्ते पुस्तकानि च । तेषां श्रीमारतीदेवीकोश एवास्तिता ध्रुवम् ॥७॥ (८६) मानाययतु काश्मीरदेशाचानि स्वमानुषैः । महाराबो यथा सम्यक् शब्दयात्रं प्रतन्यते ॥ (८७) इति तस्योक्तिमाकर्ण्य तत्क्षणादेव भूपतिः । प्रधानपुरुषान् प्रेषीद्वाग्देवीदेशमध्यतः ॥८९ ।। (८८) प्रवराज्यपुरे वत्र प्रासाने देवतां गिरम् । पन्दनादिमिरम्मच नुखा भवनसवः ॥९० ॥ (८९) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034844
Book TitleHemchandracharya
Original Sutra AuthorN/A
AuthorMotichand Girdharlal Kapadia
PublisherMotichand Girdharlal Kapadia
Publication Year1934
Total Pages254
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy