________________
( १५८ )
( व्योमोद्योतौ )
स प्रौढ श्रीजिनपरिवृढः सापि यस्य प्रणन्ता,
स श्रीस षत्रिभुवनगुरुः कस्य क ( किं) स्यान्न मान्यः ॥ २ ॥
वत्स
इति प्रत्युत्पन्नमतिर्माता श्रीसद्धेन समं गुरून् कल्पतरूनिव -गृहागतान् ज्ञात्वावसरक्षा स्वजनानामनुमतिं लात्वा नि ( ज ) तुं (पु) त्रं श्रीगुरुभ्यो ददौ । ततः श्रीगुरुभिः श्री सङ्घसमक्षं ६ ( हे ) श्रीतीर्थकरचक्रवर्तिगणधरैरासेवितां सुरासुरनरनिकरनायकमहनीयां मुक्तिकान्तास (सं)गमदूर्ती दीक्षां त्वं लास्यसि इति प्रोक्ते । स च कुमारः प्राग्भवचारित्रावरणीय कर्मक्षयोपस(श) मेन संयमश्रवणमात्रसंजातपरमसंवेगः सई (ह) सा ॐ इत्युवाच । ततो मात्रा स्वजनैश्चानुमतं पुत्रं संयमानुरागपवित्रं लात्वा श्रीतीर्थयात्रां विधाय कर्णावर्ती जग्मुः श्रीगुरवः । तत्रोदयनमन्त्रिगृहे तत्सुतः समं बालधारकैः पाल्यमानः सकल सङ्घलोकमान्यः संयमपरिणामधन्यः वैनयिकादिगुणविज्ञो यावदास्ते प्रामान्तरादागतश्चाचिगः पत्नीनिचे (वे) दितश्री गुरुपुत्रदर्शनावधि (सं)न्यस्ताहारः
-तावता
संघागमपुत्रार्पणादिवृत्तान्तः कर्णावत्यां गतः । तत्र वन्दिता गुरवः । श्रुत्वा (ता) धर्मदेशना । सुतानुसारेणोपलक्ष्य विचक्षणतयाऽभाणि श्रीगुरुभि:
कुलं पवित्रं जननी कृतार्था, बसुन्धरा भाग्यवती च तेन । अवाक्यमार्गे सुखसिन्धु मग्ने, लीनं परब्रह्मणि यस्य चेतः ॥ १॥ फल (सं) कं कुरुते कञ्चित्कुलेऽतिविमले सुतः । घननाशकरः कश्चिदू व्यसनैर्गुण्यनाशनैः ॥ २ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com