________________
( १५७ )
तदा वागशरीरासि (सी) द्वयोनि (श्रीभाव्ये) (भाव्यः) स तत्त्ववित् । निज ( जिन) वज्जिनधर्मस्य स्थापक: सूरि से (शे) खरः ॥ १ ॥
जन्मोच्छ ( स ) बपूर्व चांगदेवेति नाम दत्तं । क्रमेण पचवार्षिको मात्रा सह मोढवसहिकायां देववन्दनायागतो बालचापल्यस्वभावेन देवनमस्करणार्थमागतं (त) श्रीदेवचन्द्रगुरुनिषद्यायां निषन्न: (ण्णः) । तथा दृष्ट्वा गुरुभिरूचे पाहिनि सुश्राविके स्मरसि स्वप्नविचारं पूर्वकथितं संवादसफलं । बालकाङ्गलक्षणानि विलोक्य मातुरग्रेऽकथि । यद्ययं क्षत्रियकुले तदा सार्वभौमो नरेन्द्र (:) । यदि ब्राह्मणवणिक्कुले तदा महामात्यः । चेद्दीक्षां गृह्णाति युगप्रधान इव तुर्ये युगे कृतयुगमवत (ता) रयतीति । सा पाहिनी गुरुवचोऽमृतोल्लासिता ससुता गृहं गता । गुरवोऽपि शालायामागत्य श्रीसङ्घमाकार्य गता ( : ) श्रावका (:) श्रेष्टि (ष्ठी) गृहे । वावि ( चाचि) के प्रामान्तरे गते वा (पा) हिन्या श्रीसङ्घो गृहागतः स्वागतकररणादिना वोषितः । मार्गितश्चाङ्गदेवः । हृष्टा पाहिनी हर्षाश्रूणि मुञ्चति (ती) स्वां रत्नगर्भा मन्यमानापि चिन्तातुरा जाता । एकत एतत्पिता मिध्यादृष्टिः । तादृशोऽपि ग्रामे नास्ति । एकतस्तु श्रीसङ्घो गृहागतः पुत्रं याचत इति किं कर्तव्यं (व्य) मूढचिचा क्षणमभूत् । तट ( द ) नु
कल्पद्रुमस्तस्य गृहेऽवतीर्णश्चिन्तामणिस्तस्य करे लू (लु) लोठ । त्रैलोक्यलक्ष्मीरपि तं वृणीते गेहाद्गणं यस्य पुनीते (नाति) सङ्घः ॥ १ ॥
तथा
ऊर्वी गुर्वी तदनुजलदः सागरः कुम्भजन्मा, व्यमा (व्योम्या) तौ रविहिमकरौ तौ च यस्यांडिपीठे |
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com