________________
(१५६) देशनाविस्तरः । सभायामेकदा नेमिनागनामा श्रावकः समुत्थाय देवचन्द्रसूरि जगौ । भगवनयं मोढनातीयो मद्भगिनीपाहिणीकुतिसूष्ठक्कुरचाधि(चि )गनन्दनश्चाङ्गदेवनामा भवतां देशनां श्रुत्वा प्रबुद्धो दीक्षां याचते । अस्मिंश्च गर्भस्थे मम भग्न्या (गिन्या) सहकारतरुः स्वप्ने दृष्टः । स व (च) स्थानान्तरे गुप्तस्तत्र महतीं फलस्फातिमायाति स्म । गुरव माहुः। स्थानान्तरगतस्यास्य महिमा प्रैधिष्यते । महत्पात्रमसौ योग्यः सुलक्षणो दीक्षनीयः । केवलं पित्रोरनुज्ञा ग्राह्या । गतौ मातुलभाग्ने (गिने)यो पाहिणी(णी)चावि(चि)गान्तिकम् । उक्ता व्रतवासना । कृतस्ताभ्यां प्रतिषेधः । करुणावचनशतैश्चाङ्गदेवो दीक्षां ललौ। - ૧૬ જે કે એના વર્ણનમાં ખાસ નવીન હકીકત ભાગ્યેજ ઉપલબ્ધ થાય છે. છતાં કુમારપાળ ચરિત્રને આ ફકરે હું અહીં આપું છું. તેનાથી જણાશે કે તેના પૂર્વ લેખકોને એ કેવા પ્રકારો અને કેવી રીતે ઉપયોગ કરે છે. પ્રત નં. ૨૮૬ પૃ. ૨૭-૩૧ પ્રમાણે એ વાર્તામાં પ્રથમ પ્રબંધકાશમાંથી ઉધરેલ દેવચંદ્રસંબંધી હકીકત આવે છે (જુઓ નોટ નં. ૨૦ ) અને પછી વાર્તા નીચે પ્રમાણે આપી છે.
श्रीदेवचन्द्रसूरय एकदा विहरन्तो धन्धुकापुरे प्रापुः । तत्र मोढवंशे वा(चा)चिकश्रेष्टी(श्री) । पाहिना(नी) भार्या । तयान्येयुः स्वप्ने चिन्तामणिदृष्टः परं गुरुभ्यो दत्तः । तदा तत्रा. गतः(ताः)श्रीदेवचन्द्रगुरवः पृष्टः(ष्टाः) स्वप्नफलं । गुरुभिरूचे। पुत्रो भावी तव चिन्तामणिमु( मू) ल्यः । परं स हिराइ जैनशासनभासको भविता गुरूणां रत्नदानादिति । गुरुवचः श्रुत्वा मुदिता पाहिनी तदिने गर्भ बभार । संवत् ११४५ कार्तिकपूर्णिमारात्रिसमये पुत्रजन्म ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com