________________
(१५५) पित्रोः संतापकः कोऽपि यौवने प्रेयसीमुखः । बाल्येऽपि नृ(
म्रियते कोऽपि स्यात्कोऽपि विकलेन्द्रियः ॥ ३ ॥ सर्वाङ्गसुन्दरः किं तु मानवान् गुणनारधिः । श्रीजिनेन्द्रपथाध्वन्यः प्राप्यते पुण्यतः सुतः ॥ ४ ॥ ____इति श्रीगुरुमुखादाकर्ण्य सजातप्रमदः प्रसन्नचित्तश्चाचिगस्तत्र भीगुरुपदारविन्दनमस्यायै समायातेनोदयनमन्त्रिणा धर्मबान्धवधिया निजगृहे नीत्वा भोजयाञ्चके । तदनु च(चाङ्ग. देवं तदुच्छ(सं)गे निवेश्य पञ्चाङ्गप्रसादपूर्वकं दुक(क)लत्रयं चोपनीय सभक्तिमानि(जिं)तश्वाचिगः सानन्दं मन्त्रिणमवादीत् । मन्त्रिन क्षत्रियस्य मूल्येशीत्यधिकः सहस्रः १०८० । अश्वमूल्ये पञ्चाशदधिकानि सप्तदश शतानि ७५० (१७९० ?) सामान्यस्यापि वणिजो नवनवतिः ९९ गजेन्द्राः। एतावता नवनवतिलक्षा भवन्ति । त्वं तु लक्षत्रयमर्पयन स्थूललक्षायसे। मतो मच्छु(सु)तोऽनध्येः त्वदीया भक्तिस्त्वनध्यतमा। तदस्य मूल्ये सा भक्ति रस्तु । न तु मे द्रव्येण प्रयोजनमस्ति । अस्पय(स्पृश्य)मेतन्मम शिवनिर्माल्यमिव । दत्तो मया पुत्रो भवतामिति । चाचिगवचः श्रुत्वा प्रमुदितमना मन्त्री तं परिरभ्य साधु युक्तमेतदिति वदन्पुनः तं प्रत्युवाच । त्वयायं पुत्रो ममार्पितः । परं योगिमर्कट इव सर्वे. षामपि जनानां नमस्कारं कुर्वन् केवलमपमपत्र(मपमान)पात्रं भविता । श्रीगुरूणां तु समर्पितः श्रीगुरुपदं प्राप्य बालेन्दुरिव महती (वां) महनीयो भवतीति विचार्यतां यसो(यो)चितम् । ततः स भवद्विचार एवं प्रमाणमिति बदन सकळीसासमरत्नकरएमिव
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com