SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ (१५४) स्थिततदीयनिषद्याया उपरि सवयोभिः शिशुभिः समं रममाणैः सहसा निषसाद । तदंगप्रत्यंगानां जगद्विलक्षणानि लक्षणानि निरीक्ष्य । अयं यदि क्षत्रियकुले जातस्तदा सार्वभौमश्चक्रवर्ती । यदि वणिरिवप्रकुले जातस्तदा महामात्यः । चेद्दर्शनं प्रतिपद्यते तदा युगप्रधान इव तुर्ये युगेऽपि कृतयुगमवतारयति । स आचार्य इति विचार्य तन्नगरवास्तव्यैर्व्यवहारिभिः समं तल्लिप्सया चाचिगगृहं प्राप्य तस्मिंश्वाचिगे प्रामान्तरभाजि तत्पन्या विवेकिन्या स्वागतादिभिः परितोषितः श्रीसंघस्त्वत्पुत्रं याचितुमिहागत इति व्याहरन् । अथ सा हर्षाणि मुञ्चन्ती स्वं रत्नगी मन्यमाना। श्रीसंघस्तीर्थकृतां मान्यः स मत्पुत्रं याचत इति हर्षास्पदे विषादः। यत एतत्पिता नितान्तमिथ्याष्टिः । अपरं ताशोऽपि संप्रति प्रामे न । तैः स्वजनैस्त्वया दीयतामित्यभिहिते स्वदोषोत्तरणाय मात्रामात्रं गुणपात्रं पुत्रस्तेभ्यो गुरुभ्यो ददे । तदनन्तरं तया श्रीदेवचन्द्रसूरिरिति तदीयमभिधानमबोधि । तेर्गुलमिः सोऽपि शिशुः शिष्यो भविष्यसीति पृष्टा(ष्ट) ओमित्युच्चरन्प्रतिनिवृत(त्तै)स्तैः समं कर्णावत्यामाजगाम | मंत्री(त्रि) उदयनगृहे तत्सुतैः समं बालधारकै पाल्यमानो यावदाने तावता प्रामान्तरादागतश्चाचिगस्तं वृत्तान्तं परिज्ञाय पुत्रदर्शनावधि संन्यस्तसमखाहार: तेषां गुरूणां नाम मत्वा कर्णावती प्राप्य तद्वसताबुपेत्य कुपितोऽपि तानीपत्मणम्य गुरुमिः सुतानुसारेणोपलक्ष्य विचक्षणतया विविधामियवर्जनाभिरावर्जितस्तत्रानीतेन उदयनमन्त्रिण धर्मबन्धुबुढ्या निजमन्दिरे नीत्वा ज्यायःसहोदरभक्या भोजयांचके । तनु चाजदेवं सुदं तदुत्सङ्गे निवेश्य पञ्चाङ्गप्रसा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034844
Book TitleHemchandracharya
Original Sutra AuthorN/A
AuthorMotichand Girdharlal Kapadia
PublisherMotichand Girdharlal Kapadia
Publication Year1934
Total Pages254
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy