________________
(143)
(घ) ये तथाष्टमे धर्मस्थिते चन्द्रे वृषोपगे ।
लग्ने वृस्यतोनु (१) स्थितयो (:) सूर्यभौमयोः ॥ ३३ ॥ श्रीमान् उदयनस्तस्य दीोत्सवमकारयत् ।
सोमचन्द्र इति ख्यातं नाम (मा)स्य गुरवो ददौ ॥ ३४ ॥
ઈંડીઅન એન્ટીઢવેરી પુસ્તક ૨૧ પૃ. ૨૫૪ માં કલાટે આપેલી પંક્તિઓ, નેટ ૫૫ જેમાં હેમચંદ્રના જીવનના અગત્યના પ્રસ ંગો ગણી અતાવવામાં આવ્યા છે.
शरवेदेश्वरे ११४५ वर्षे कार्तिक पूर्णिमानिशि ।
जन्माभवत् प्रभोर्व्योमबाणशंभौ ११५० व्रतं तथा ।। ८५२ ॥ रसषद् (डी) श्वरे १९६६ सूरिप्रति (ष्ठा ) समजायत । नन्दद्वयरवौ १२२६ वर्षेऽवसानमभवत्प्रभोः । ८५३ ॥
१४ प्रथितामशिमां भेतुंग (५. २०७) मंत्री अध्यनपासे डेभચંદ્રના બાળપણની કથા નીચેની રીતે પ્રકટ કરાવે છે.
अन्यदा श्रीहेमचन्द्रस्य लोकोत्तरैर्गुणैरपहृतहृदयो नृपतिमन्त्री श्रीउदयनमिति पप्रच्छ । यदीदृशं पुरुषरत्नं समस्तवंशावसंसे वंशे देशे च समस्त पुण्यप्रवेशिनि निःशेषगुणकरे नगरे च कस्मिन्समुत्पन्नमिति । नृपादेशादनु स मन्त्री जन्मप्रभृति तथरित्रमित्यमाह । अर्धाष्टमनामनि देशे धन्धुकाभिधाने नगरे श्रीम1 न्मोढवंशे चाचिगनामा व्यवहारी । सतीजनमवलिका जिनशासनदेवीव तत्सद्धर्मचारिणी शरीरिणीव स्त्री: (श्रीः) पाहिणीनाम्नी । चामुण्डगोत्रजयोराद्याक्षरेणांकृतनामा तयोः पुत्रग्धाङ्गवेवः समअनि । स चाष्टवर्षदेश्य: श्रीदेवचन्द्राचार्येषु श्रीपट्टनात्प्रस्थितेषु धन्धुकाके श्रीमोढवसाहिकायां देवनमस्करणाय प्राप्तेषु सिंहासन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com