SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ (१५२) चन्द्रगच्छसर:पद्मं तत्रास्ते मण्डितो गुणैः । प्रद्युम्नसूरिशिष्यश्रीदेवचन्द्रमुनीश्वरः ॥ १४ ॥ आव(च)ख्यौ पाहिनी प्रातः स्वप्नमस्वप्नसूचितम् । तत्पुरः स तदर्थं व(च) शास्त्रदृद्ध(दृष्टं) जगौ गुरु(:) ॥१५॥ जैनशासनपाथोधिकौष्टुभः संभवी सुतः । ते च स्तं(स्त)वकृतो यस्य देवा अपि सुवृत्ततः ॥ १६ ॥ श्रीवीतरागविवी(बिम्बा)नां प्रतिष्ठादोहनं दधौ ।........ वस्याथ पञ्चमे वर्षे वर्षियस इवाभवत् मतिः सद्गुरुशुश्रूषाविधौ विधुरितैनसः ॥ २५ ॥ मस्य(न्य)दा मोढचैत्यान्तः प्रभूणां चैत्यवन्दनम् । कुर्वतां पाहिणी प्रायात् म(स)पुत्रा तत्र पुण्यभूः ॥ २६ ॥ सा व(च) प्रादक्षिण्यं दत्त्वा यावत्कु( कुर्यात् ) स्तुति जिने । चंगदेवो निषद्यायां तावन् नि(न्य) वि(वी)विशद् नुः(गुरोः)॥२७ स्मरसि त्वं महास्वप्नं यं तदाल्योकयिष्यसि (लोकवत्यसि)। तस्याभिज्ञानमीक्षस्व स्वयं पुत्रेण ते कृतम ॥ २८ ॥ इत्युक्त्वा गुरुभिः पुत्रः सघनदेन नन्दनः (संघानन्दविवर्धनः?) कल्पवृक्ष इवाप्रार्थी स जनन्या(:) समीपतः ।। २९ ॥ सा प्राह प्रार्थ्यतामस्य पिता युक्तमिदं ननु । ते तदीयाननुज्ञाया भीतः(ताः) किमपि नाभ्यधुः ।। ३० ॥ अलंध्यत्वाद् गुरोर्वाचं (चा) आचारस्थितया तया । दुनयापि सुतस्नेहादाय॑त स्थ(स्व)प्रसंस्मृतेः ॥ ३१ ॥ तमादाय स्तंभतीथें जरमुः श्रीपार्श्वमन्दिरे । माघे सितचतुर्दश्यां ब्राह्मे विष्णे(एये) शते(न)दिने ॥३२॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034844
Book TitleHemchandracharya
Original Sutra AuthorN/A
AuthorMotichand Girdharlal Kapadia
PublisherMotichand Girdharlal Kapadia
Publication Year1934
Total Pages254
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy