________________
[ ४६ ] श्री ज्ञानसागरसूरीणां मुखात् मंडपदुर्गनिवासो व्य चहाविर्यः पातशाहि श्री खलवी महिम्मद ग्यास दीन सुरत्राण प्रदत्त नगदलमलिक विरुवरः साधु श्री संग्राम सौवर्णिक नामा सवृत्तिकं श्री पंचमांगं श्रुत्वा गोयमेति प्रति परं सौवर्णटंककममुचत् षट्त्रिंशत्सहस्र प्रमाणाः सुवर्णककाः संजाताः । यदुपदेशात्तद् द्रविणव्ययेन मालव के मंडपदुर्गभृति प्रतिनगरं गुर्जरधरायामण हिलपुर पत्तन- राजनगरस्तंभतीर्थ-भृगुकच्छप्रमुखं प्रतिपुरं चित्कोशमकार्षीत् । पुनर्यदुपदेशात्सम्यक्त्व स्वदार संतोषतात तान्तःकरणेन वन्ध्याम्रतरुः सफलीचक्रे । तथाहि
एकस्मिन् समये सुरत्राणो वनक्रीडार्थमुयानं जगाम । तत्रैको महाम्रतरुर्हः । श्री शाहिस्तत्र गन्तुमारब्धः । तदा केनचित्प्रोक्तं महाराज नात्र गंतव्यमयं वन्ध्य वृक्षः ! तदा शाहिना प्रोक्तमेवं चेतर्हि मूलादुच्छेदयध्वं । तदा संग्राम सौत्र णिकेनोक्तं, सामिन्नयं वृक्षो विज्ञपयति यययमागामिकवर्षे न फलिष्यति तदा स्वामिने योचते तत्कर्तव्यमिति । पुनः शाहिना मोकपत्रात्रि
Shree Sudharmaswami Gyanbhandar-Unwaway.Soratagyanbhandar.com