________________
प्रकाशकमहाशयपरिचयः
"वेदो-पाधि फलोदिपत्तनभव श्रीलक्ष्मिचन्द्राभिध
ख्यातष्ठिवरस्य भान्ति विकसदूपाः कुमारास्त्रयः । तत्राऽऽद्योऽमरचन्ड उच्चचरितः प्रल्हादकश्चन्द्रवन्- .
मध्ये मोहनलाल उत्तममतिः सम्यग्गुणैर्मोहनः ॥
" सुवासनां पुष्पत इन्दुतः पुनः
शैत्यं गृहीत्वो-भयरूपतां गतः
एकस्वरूपं दक्तौ जयन्नम् श्री पुष्पचन्यो (फूलचन्त्रो) ऽर्थवदाऽऽव्हयोऽन्तिमः" ।
" एतेनैव कनीयसाऽपि वयसा द्राधीयसा प्रज्ञया ___ लब्ध्वा श्रेष्ठिनिदेशमग्रजयुगं संपृच्छय च स्वस्वतः । श्री सौराष्ट्रकराष्ट्र-भावनगरस्थाऽऽनन्दमुद्रालये
सम्मुद्राप्य महीतले प्रकटिता श्रीधर्मशिक्षे-यकम् "॥
“पण्डितब्रह्मविहारीशर्मा"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com