SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ (३३) स्थायिनामिव क्षुत्पिपासादिपीडा नियमात्परमारहलोत्पादनावेत्युपमानं पुनः कीदृशं समवसरणमंडरमावा-मोक्षलक्ष्म्याः कन्दमिव वृत्तं चरित्रं यत्र तत् रमाद। पाठान्तरे रमाकन्दवित्तं तत्रैवं व्याख्या, रमया-रत्नादिमयप्राकारत्रयायात्मिफया भिया कं-सुखं ददातीति रमाकन्दः विजः प्रसिहस्तवः 'कर्मधारये रमाकंदवित्तस्तं । पुनः कीदृशं समष• सुष्टु-वृतं वर्तुलं सुवृत्त । पुनः किंकुर्वन्तो जिनेश्वराः ववश्वस्तरीवचनवैचित्री लक्षणया वा वाकूचातुरी तस्या विस्तरैः प्रपश्चैः वधश्वस्तरीविस्तरैःनव्यभव्यान् नयं न्यायमार्गे नयन्त:-प्रापयन्तः, पिओ द्विकर्मकत्वादन कर्मद्वयं । पुनः किकुर्वन्तः भयं तयन्तो निराकुर्वन्तः। किंभूतं भयं भीमभावारिधीरेभ्योरौद्ररागा. 'दिसुभटेभ्य उदय उत्पत्ति यस्य तीमभावारिवीरोदयं । किविशिष्टा जिनेश्वराः निर्दयं निष्करुणं यथा स्यात्तथा दान्तानि वशीकृतानि दुर्दान्तानि-दुर्दमानिसर्वाणि इन्द्रियाणिस्ते कान्तादुर्दान्तसर्वेन्द्रियाः॥२॥ अथ तृतीये सिद्धान्तं स्तौति कुनयनिचयवादसंवादि-दुर्मादकादंबिनीसा' दरोदोदरीदूरसंचारतारीभवद्भरिझंज्ञासमीरं सुतीरं जडापारसंसारनीराकरस्यानिशं । कलमलदलजालजंबालनिक्षालनसम्बनी सायानलप्रज्वलज्ज्वालसंतापितांगांगिसंतापनिर्वापणांभः करीरं कुटीरं लसन-संपदा संविदाः। ., Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034777
Book TitleBhavarivaran padpurti Stotra Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherHindi Jainagam Prakashak Samiti
Publication Year1950
Total Pages55
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy