________________
( ३४) कुमतपितततुंगनिर्मगसारंगनाथं शिवश्रीसनाथं कृताचप्रमाथं महायाममायामही
दार--सीरं गमीर-महो मन्दिरं भावतो। घनतमगमसंगम संगिभिर्दुर्गमं सत्रमन्नाकिभूमीरुहं जंगम मुक्तिमेद्यन्महानन्दमाकन्दराधागमं संस्तुवे संश्रये श्रीजिनेन्द्रागमम् ॥ ३ ॥
व्याख्या-अहं श्रीजिनेन्द्रागम-अर्हत्प्रणीतसिद्धान्तं भाषत-प्रान्तरप्रीतितः संस्तुवे । सद्भूतगुणप्रतिपादनेन सम्यग् वर्णयामि। यदि वा संस्तुवे परिचितं करोमि, तथा संश्रये सेवे। किंविशिष्टं श्रीजिनेन्द्रागमं प्रमाणप्रतिपन्नाथैकदेशपरामर्शा नया नैगमाधास्त एवाभिप्रेतधर्मावधारणात्मतया शेषधर्मतिरस्कारेण प्रवर्त्तमानाः कुत्सिता नयाः कुनयास्तेषां निचयः समूहस्तस्य वादः कुनयनिचयवादस्त सम्यग् वदन्तीति कुनयनिचयवादसंवादिनस्तेषां दुर्वादो भवोन्मादः स एव कादंबिनी मेघमाला,सम्यग्बोधरविनिरोघहेतुत्वेन वागाडम्बरगर्जितसमन्वितत्वेन च, तस्याः सादे विध्वंसने रोदसी द्यावापृथिव्यावेव दरीगुहा तत्र दूरसंचारेण-अत्यन्तप्रचारेण तारीभवन् उचैः एवं कुर्वन् भूरिः प्रचुरो झंझासमीर इव झंझासमीरः घनाघनघनपटलपाटनपटुपवनविशेषः स तं कुनयनिचयपुनःकि विशिष्टं श्रीजिनेन्द्रागमं जडै मूखैरपारः अलब्धपारः। उलयोरैक्याद्वा, जन्मजरामरणादि दुःखमेव दुस्तरत्वाजलं तेन अपारोयःसंसार एव नीराकरःसमुद्रस्तस्य जडापारसंसारनीराकरस्थ सुतीरमिव सुतीरं शोभनतटं । अनिशं निरन्तरं ।पुनः कीर.
श्रीजिनेन्द्रागमं कलमलं-पापं, कलिमलं वा दुज्यमा पापं तस्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com